Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पाण्डर

पाण्डर /pāṇḍara/ бледно-жёлтый; беловатый

Adj., m./n./f.

m.sg.du.pl.
Nom.pāṇḍaraḥpāṇḍaraupāṇḍarāḥ
Gen.pāṇḍarasyapāṇḍarayoḥpāṇḍarāṇām
Dat.pāṇḍarāyapāṇḍarābhyāmpāṇḍarebhyaḥ
Instr.pāṇḍareṇapāṇḍarābhyāmpāṇḍaraiḥ
Acc.pāṇḍarampāṇḍaraupāṇḍarān
Abl.pāṇḍarātpāṇḍarābhyāmpāṇḍarebhyaḥ
Loc.pāṇḍarepāṇḍarayoḥpāṇḍareṣu
Voc.pāṇḍarapāṇḍaraupāṇḍarāḥ


f.sg.du.pl.
Nom.pāṇḍarāpāṇḍarepāṇḍarāḥ
Gen.pāṇḍarāyāḥpāṇḍarayoḥpāṇḍarāṇām
Dat.pāṇḍarāyaipāṇḍarābhyāmpāṇḍarābhyaḥ
Instr.pāṇḍarayāpāṇḍarābhyāmpāṇḍarābhiḥ
Acc.pāṇḍarāmpāṇḍarepāṇḍarāḥ
Abl.pāṇḍarāyāḥpāṇḍarābhyāmpāṇḍarābhyaḥ
Loc.pāṇḍarāyāmpāṇḍarayoḥpāṇḍarāsu
Voc.pāṇḍarepāṇḍarepāṇḍarāḥ


n.sg.du.pl.
Nom.pāṇḍarampāṇḍarepāṇḍarāṇi
Gen.pāṇḍarasyapāṇḍarayoḥpāṇḍarāṇām
Dat.pāṇḍarāyapāṇḍarābhyāmpāṇḍarebhyaḥ
Instr.pāṇḍareṇapāṇḍarābhyāmpāṇḍaraiḥ
Acc.pāṇḍarampāṇḍarepāṇḍarāṇi
Abl.pāṇḍarātpāṇḍarābhyāmpāṇḍarebhyaḥ
Loc.pāṇḍarepāṇḍarayoḥpāṇḍareṣu
Voc.pāṇḍarapāṇḍarepāṇḍarāṇi





Monier-Williams Sanskrit-English Dictionary
---

 पाण्डर [ pāṇḍara ] [ pāṇḍara ] m. f. n. whitish-yellow , pale , white Lit. ŚBr. ( cf. [ -vāsas ] )

  [ pāṇḍara ] m. a species of plant Lit. L.

  N. of a mountain Lit. MārkP.

  of a Naga ( also [ °raka ] ) Lit. MBh.

  of a sect ( also [ °raka ] ) Lit. L.

  [ pāṇḍarā ] f. N. of a Buddhist Śakti or female energy Lit. MWB. 216 ( cf. [ pāṇḍurā ] )

  [ pāṇḍara ] n. a jasmine blossom Lit. L.

  red chalk Lit. L.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,