Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

महावीर्य

महावीर्य /mahā-vīrya/ bah. наделённый огромной силой

Adj., m./n./f.

m.sg.du.pl.
Nom.mahāvīryaḥmahāvīryaumahāvīryāḥ
Gen.mahāvīryasyamahāvīryayoḥmahāvīryāṇām
Dat.mahāvīryāyamahāvīryābhyāmmahāvīryebhyaḥ
Instr.mahāvīryeṇamahāvīryābhyāmmahāvīryaiḥ
Acc.mahāvīryammahāvīryaumahāvīryān
Abl.mahāvīryātmahāvīryābhyāmmahāvīryebhyaḥ
Loc.mahāvīryemahāvīryayoḥmahāvīryeṣu
Voc.mahāvīryamahāvīryaumahāvīryāḥ


f.sg.du.pl.
Nom.mahāvīryāmahāvīryemahāvīryāḥ
Gen.mahāvīryāyāḥmahāvīryayoḥmahāvīryāṇām
Dat.mahāvīryāyaimahāvīryābhyāmmahāvīryābhyaḥ
Instr.mahāvīryayāmahāvīryābhyāmmahāvīryābhiḥ
Acc.mahāvīryāmmahāvīryemahāvīryāḥ
Abl.mahāvīryāyāḥmahāvīryābhyāmmahāvīryābhyaḥ
Loc.mahāvīryāyāmmahāvīryayoḥmahāvīryāsu
Voc.mahāvīryemahāvīryemahāvīryāḥ


n.sg.du.pl.
Nom.mahāvīryammahāvīryemahāvīryāṇi
Gen.mahāvīryasyamahāvīryayoḥmahāvīryāṇām
Dat.mahāvīryāyamahāvīryābhyāmmahāvīryebhyaḥ
Instr.mahāvīryeṇamahāvīryābhyāmmahāvīryaiḥ
Acc.mahāvīryammahāvīryemahāvīryāṇi
Abl.mahāvīryātmahāvīryābhyāmmahāvīryebhyaḥ
Loc.mahāvīryemahāvīryayoḥmahāvīryeṣu
Voc.mahāvīryamahāvīryemahāvīryāṇi





Monier-Williams Sanskrit-English Dictionary
---

  महावीर्य [ mahāvīrya ] [ mahā́-vīrya ] m. f. n. ( [ mahā́- ] ) of great strength or energy , very powerful , very potent , very efficacious Lit. ŚBr. Lit. MBh. Lit. R.

   [ mahāvīrya ] m. yam Lit. L.

   N. of Brahmā Lit. W.

   of Indra in the 4th Manv-antara Lit. MārkP.

   of a Buddha Lit. L.

   of a Jina Lit. MW.

   of sev. kings Lit. R. Lit. Pur.

   of a Bhikshu Lit. Buddh.

   [ mahāvīryā ] f. ( only Lit. L.) the wild cotton-shrub

   = [ mahā-śatāvarī ] Lit. L.

   N. of Saṃjñā (the wife of Sūrya)

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,