Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

राजत

राजत /rājata/
1. серебряный
2. n. серебро

Adj., m./n./f.

m.sg.du.pl.
Nom.rājataḥrājataurājatāḥ
Gen.rājatasyarājatayoḥrājatānām
Dat.rājatāyarājatābhyāmrājatebhyaḥ
Instr.rājatenarājatābhyāmrājataiḥ
Acc.rājatamrājataurājatān
Abl.rājatātrājatābhyāmrājatebhyaḥ
Loc.rājaterājatayoḥrājateṣu
Voc.rājatarājataurājatāḥ


f.sg.du.pl.
Nom.rājatīrājatyaurājatyaḥ
Gen.rājatyāḥrājatyoḥrājatīnām
Dat.rājatyairājatībhyāmrājatībhyaḥ
Instr.rājatyārājatībhyāmrājatībhiḥ
Acc.rājatīmrājatyaurājatīḥ
Abl.rājatyāḥrājatībhyāmrājatībhyaḥ
Loc.rājatyāmrājatyoḥrājatīṣu
Voc.rājatirājatyaurājatyaḥ


n.sg.du.pl.
Nom.rājatamrājaterājatāni
Gen.rājatasyarājatayoḥrājatānām
Dat.rājatāyarājatābhyāmrājatebhyaḥ
Instr.rājatenarājatābhyāmrājataiḥ
Acc.rājatamrājaterājatāni
Abl.rājatātrājatābhyāmrājatebhyaḥ
Loc.rājaterājatayoḥrājateṣu
Voc.rājatarājaterājatāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.rājatamrājaterājatāni
Gen.rājatasyarājatayoḥrājatānām
Dat.rājatāyarājatābhyāmrājatebhyaḥ
Instr.rājatenarājatābhyāmrājataiḥ
Acc.rājatamrājaterājatāni
Abl.rājatātrājatābhyāmrājatebhyaḥ
Loc.rājaterājatayoḥrājateṣu
Voc.rājatarājaterājatāni



Monier-Williams Sanskrit-English Dictionary
---

राजत [ rājata ] [ rājata ] m. f. n. ( fr. [ rajata ] ) silvery , made of silver , silver Lit. ŚrS. Lit. MBh.

[ rājata ] n. silver Lit. Mn. Lit. R.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,