Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

विभिन्दु

विभिन्दु /vibhindu/ колющий

Adj., m./n./f.

m.sg.du.pl.
Nom.vibhinduḥvibhindūvibhindavaḥ
Gen.vibhindoḥvibhindvoḥvibhindūnām
Dat.vibhindavevibhindubhyāmvibhindubhyaḥ
Instr.vibhindunāvibhindubhyāmvibhindubhiḥ
Acc.vibhindumvibhindūvibhindūn
Abl.vibhindoḥvibhindubhyāmvibhindubhyaḥ
Loc.vibhindauvibhindvoḥvibhinduṣu
Voc.vibhindovibhindūvibhindavaḥ


f.sg.du.pl.
Nom.vibhindu_āvibhindu_evibhindu_āḥ
Gen.vibhindu_āyāḥvibhindu_ayoḥvibhindu_ānām
Dat.vibhindu_āyaivibhindu_ābhyāmvibhindu_ābhyaḥ
Instr.vibhindu_ayāvibhindu_ābhyāmvibhindu_ābhiḥ
Acc.vibhindu_āmvibhindu_evibhindu_āḥ
Abl.vibhindu_āyāḥvibhindu_ābhyāmvibhindu_ābhyaḥ
Loc.vibhindu_āyāmvibhindu_ayoḥvibhindu_āsu
Voc.vibhindu_evibhindu_evibhindu_āḥ


n.sg.du.pl.
Nom.vibhinduvibhindunīvibhindūni
Gen.vibhindunaḥvibhindunoḥvibhindūnām
Dat.vibhindunevibhindubhyāmvibhindubhyaḥ
Instr.vibhindunāvibhindubhyāmvibhindubhiḥ
Acc.vibhinduvibhindunīvibhindūni
Abl.vibhindunaḥvibhindubhyāmvibhindubhyaḥ
Loc.vibhindunivibhindunoḥvibhinduṣu
Voc.vibhinduvibhindunīvibhindūni





Monier-Williams Sanskrit-English Dictionary

---

 विभिन्दु [ vibhindu ] [ vi-bhindú ] m. f. n. splitting or cleaving asunder Lit. RV.

  [ vibhindu ] m. N. of a man Lit. ib.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,