Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सर्ववर्ण

सर्ववर्ण /sarva-varṇa/
1. bah. разноцветный
2. m. pl. все варны (касты)

Adj., m./n./f.

m.sg.du.pl.
Nom.sarvavarṇaḥsarvavarṇausarvavarṇāḥ
Gen.sarvavarṇasyasarvavarṇayoḥsarvavarṇānām
Dat.sarvavarṇāyasarvavarṇābhyāmsarvavarṇebhyaḥ
Instr.sarvavarṇenasarvavarṇābhyāmsarvavarṇaiḥ
Acc.sarvavarṇamsarvavarṇausarvavarṇān
Abl.sarvavarṇātsarvavarṇābhyāmsarvavarṇebhyaḥ
Loc.sarvavarṇesarvavarṇayoḥsarvavarṇeṣu
Voc.sarvavarṇasarvavarṇausarvavarṇāḥ


f.sg.du.pl.
Nom.sarvavarṇāsarvavarṇesarvavarṇāḥ
Gen.sarvavarṇāyāḥsarvavarṇayoḥsarvavarṇānām
Dat.sarvavarṇāyaisarvavarṇābhyāmsarvavarṇābhyaḥ
Instr.sarvavarṇayāsarvavarṇābhyāmsarvavarṇābhiḥ
Acc.sarvavarṇāmsarvavarṇesarvavarṇāḥ
Abl.sarvavarṇāyāḥsarvavarṇābhyāmsarvavarṇābhyaḥ
Loc.sarvavarṇāyāmsarvavarṇayoḥsarvavarṇāsu
Voc.sarvavarṇesarvavarṇesarvavarṇāḥ


n.sg.du.pl.
Nom.sarvavarṇamsarvavarṇesarvavarṇāni
Gen.sarvavarṇasyasarvavarṇayoḥsarvavarṇānām
Dat.sarvavarṇāyasarvavarṇābhyāmsarvavarṇebhyaḥ
Instr.sarvavarṇenasarvavarṇābhyāmsarvavarṇaiḥ
Acc.sarvavarṇamsarvavarṇesarvavarṇāni
Abl.sarvavarṇātsarvavarṇābhyāmsarvavarṇebhyaḥ
Loc.sarvavarṇesarvavarṇayoḥsarvavarṇeṣu
Voc.sarvavarṇasarvavarṇesarvavarṇāni





Monier-Williams Sanskrit-English Dictionary

---

  सर्ववर्ण [ sarvavarṇa ] [ sárva-varṇa ] m. f. n. all-coloured Lit. TĀr.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,