Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अर्थतृष्णा

अर्थतृष्णा /artha-tṛṣṇā/ f. корыстолюбие, алчность

sg.du.pl.
Nom.arthatṛṣṇāarthatṛṣṇearthatṛṣṇāḥ
Gen.arthatṛṣṇāyāḥarthatṛṣṇayoḥarthatṛṣṇānām
Dat.arthatṛṣṇāyaiarthatṛṣṇābhyāmarthatṛṣṇābhyaḥ
Instr.arthatṛṣṇayāarthatṛṣṇābhyāmarthatṛṣṇābhiḥ
Acc.arthatṛṣṇāmarthatṛṣṇearthatṛṣṇāḥ
Abl.arthatṛṣṇāyāḥarthatṛṣṇābhyāmarthatṛṣṇābhyaḥ
Loc.arthatṛṣṇāyāmarthatṛṣṇayoḥarthatṛṣṇāsu
Voc.arthatṛṣṇearthatṛṣṇearthatṛṣṇāḥ



Monier-Williams Sanskrit-English Dictionary

  अर्थतृष्णा [ arthatṛṣṇā ] [ ártha-tṛṣṇā ] f. desire for wealth or money Lit. VP. Lit. BhP.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,