Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्राणिवध

प्राणिवध /prāṇi-vadha/ m. умерщвление или убиение живых существ

существительное, м.р.

sg.du.pl.
Nom.prāṇivadhaḥprāṇivadhauprāṇivadhāḥ
Gen.prāṇivadhasyaprāṇivadhayoḥprāṇivadhānām
Dat.prāṇivadhāyaprāṇivadhābhyāmprāṇivadhebhyaḥ
Instr.prāṇivadhenaprāṇivadhābhyāmprāṇivadhaiḥ
Acc.prāṇivadhamprāṇivadhauprāṇivadhān
Abl.prāṇivadhātprāṇivadhābhyāmprāṇivadhebhyaḥ
Loc.prāṇivadheprāṇivadhayoḥprāṇivadheṣu
Voc.prāṇivadhaprāṇivadhauprāṇivadhāḥ



Monier-Williams Sanskrit-English Dictionary

---

  प्राणिवध [ prāṇivadha ] [ prāṇi-vadha ] m. slaughter of living beings

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,