Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

शतक

शतक /śataka/
1.
1) состоящий из ста
2) сотый
2. n. сотня

Adj., m./n./f.

m.sg.du.pl.
Nom.śatakaḥśatakauśatakāḥ
Gen.śatakasyaśatakayoḥśatakānām
Dat.śatakāyaśatakābhyāmśatakebhyaḥ
Instr.śatakenaśatakābhyāmśatakaiḥ
Acc.śatakamśatakauśatakān
Abl.śatakātśatakābhyāmśatakebhyaḥ
Loc.śatakeśatakayoḥśatakeṣu
Voc.śatakaśatakauśatakāḥ


f.sg.du.pl.
Nom.śatikāśatikeśatikāḥ
Gen.śatikāyāḥśatikayoḥśatikānām
Dat.śatikāyaiśatikābhyāmśatikābhyaḥ
Instr.śatikayāśatikābhyāmśatikābhiḥ
Acc.śatikāmśatikeśatikāḥ
Abl.śatikāyāḥśatikābhyāmśatikābhyaḥ
Loc.śatikāyāmśatikayoḥśatikāsu
Voc.śatikeśatikeśatikāḥ


n.sg.du.pl.
Nom.śatakamśatakeśatakāni
Gen.śatakasyaśatakayoḥśatakānām
Dat.śatakāyaśatakābhyāmśatakebhyaḥ
Instr.śatakenaśatakābhyāmśatakaiḥ
Acc.śatakamśatakeśatakāni
Abl.śatakātśatakābhyāmśatakebhyaḥ
Loc.śatakeśatakayoḥśatakeṣu
Voc.śatakaśatakeśatakāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.śatakamśatakeśatakāni
Gen.śatakasyaśatakayoḥśatakānām
Dat.śatakāyaśatakābhyāmśatakebhyaḥ
Instr.śatakenaśatakābhyāmśatakaiḥ
Acc.śatakamśatakeśatakāni
Abl.śatakātśatakābhyāmśatakebhyaḥ
Loc.śatakeśatakayoḥśatakeṣu
Voc.śatakaśatakeśatakāni



Monier-Williams Sanskrit-English Dictionary
---

 शतक [ śataka ] [ śataka ] m. f. n. consisting of a hundred , comprising or amounting to a hundred Lit. Hariv. Lit. MārkP.

  the hundredth Lit. R.

  [ śataka ] m. N. of Vishṇu Lit. L.

  [ śatikā ] f. an amount of a hundred or of several hundreds (according to the numeral prefixed in comp. e.g. [ dvi-śatikāṃ dadāti ] . he gives an amount or a sum of 200) Lit. Pāṇ. 5-4 , 1 Sch.

  [ śataka ] n. a hundred , a century ( construed like [ śata ] ) Lit. MBh. (esp. in titles of works " a cento " or " a collection of 100 stanzas " ; cf. [ amaru- ] , [ nīti-ś ] )


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,