Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सुदुस्तर

सुदुस्तर /su-dustara/ см. सुदुष्कर 1)

Adj., m./n./f.

m.sg.du.pl.
Nom.sudustaraḥsudustarausudustarāḥ
Gen.sudustarasyasudustarayoḥsudustarāṇām
Dat.sudustarāyasudustarābhyāmsudustarebhyaḥ
Instr.sudustareṇasudustarābhyāmsudustaraiḥ
Acc.sudustaramsudustarausudustarān
Abl.sudustarātsudustarābhyāmsudustarebhyaḥ
Loc.sudustaresudustarayoḥsudustareṣu
Voc.sudustarasudustarausudustarāḥ


f.sg.du.pl.
Nom.sudustarāsudustaresudustarāḥ
Gen.sudustarāyāḥsudustarayoḥsudustarāṇām
Dat.sudustarāyaisudustarābhyāmsudustarābhyaḥ
Instr.sudustarayāsudustarābhyāmsudustarābhiḥ
Acc.sudustarāmsudustaresudustarāḥ
Abl.sudustarāyāḥsudustarābhyāmsudustarābhyaḥ
Loc.sudustarāyāmsudustarayoḥsudustarāsu
Voc.sudustaresudustaresudustarāḥ


n.sg.du.pl.
Nom.sudustaramsudustaresudustarāṇi
Gen.sudustarasyasudustarayoḥsudustarāṇām
Dat.sudustarāyasudustarābhyāmsudustarebhyaḥ
Instr.sudustareṇasudustarābhyāmsudustaraiḥ
Acc.sudustaramsudustaresudustarāṇi
Abl.sudustarātsudustarābhyāmsudustarebhyaḥ
Loc.sudustaresudustarayoḥsudustareṣu
Voc.sudustarasudustaresudustarāṇi





Monier-Williams Sanskrit-English Dictionary
---

  सुदुस्तर [ sudustara ] [ su-dustara ] ( Lit. Hit. Lit. BhP.) m. f. n. very difficult to be passed or crossed.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,