Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पृथ्वीभृत्

पृथ्वीभृत् /pṛthvī-bhṛt/ m. царь (букв. опора земли)

существительное, м.р.

sg.du.pl.
Nom.pṛthvībhṛtpṛthvībhṛtaupṛthvībhṛtaḥ
Gen.pṛthvībhṛtaḥpṛthvībhṛtoḥpṛthvībhṛtām
Dat.pṛthvībhṛtepṛthvībhṛdbhyāmpṛthvībhṛdbhyaḥ
Instr.pṛthvībhṛtāpṛthvībhṛdbhyāmpṛthvībhṛdbhiḥ
Acc.pṛthvībhṛtampṛthvībhṛtaupṛthvībhṛtaḥ
Abl.pṛthvībhṛtaḥpṛthvībhṛdbhyāmpṛthvībhṛdbhyaḥ
Loc.pṛthvībhṛtipṛthvībhṛtoḥpṛthvībhṛtsu
Voc.pṛthvībhṛtpṛthvībhṛtaupṛthvībhṛtaḥ



Monier-Williams Sanskrit-English Dictionary

---

  पृथ्वीभृत् [ pṛthvībhṛt ] [ pṛthvī́-bhṛt ] m. " earth-bearer " , a prince , king Lit. Subh.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,