Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सध्र्यञ्च्

सध्र्यञ्च् /sadhryañc/ (/sadhri + añc/)
1. ведущий к цели
2. m. спутник, попутчик

Adj., m./n./f.

m.sg.du.pl.
Nom.sadhryaṅsadhryañcausadhryañcaḥ
Gen.sadhryañcaḥsadhryañcoḥsadhryañcām
Dat.sadhryañcesadhryaṅbhyāmsadhryaṅbhyaḥ
Instr.sadhryañcāsadhryaṅbhyāmsadhryaṅbhiḥ
Acc.sadhryañcamsadhryañcausadhryañcaḥ
Abl.sadhryañcaḥsadhryaṅbhyāmsadhryaṅbhyaḥ
Loc.sadhryañcisadhryañcoḥsadhryaṅsu
Voc.sadhryaṅsadhryañcausadhryañcaḥ


f.sg.du.pl.
Nom.sadhrīcīsadhrīcyausadhrīcyaḥ
Gen.sadhrīcyāḥsadhrīcyoḥsadhrīcīnām
Dat.sadhrīcyaisadhrīcībhyāmsadhrīcībhyaḥ
Instr.sadhrīcyāsadhrīcībhyāmsadhrīcībhiḥ
Acc.sadhrīcīmsadhrīcyausadhrīcīḥ
Abl.sadhrīcyāḥsadhrīcībhyāmsadhrīcībhyaḥ
Loc.sadhrīcyāmsadhrīcyoḥsadhrīcīṣu
Voc.sadhrīcisadhrīcyausadhrīcyaḥ


n.sg.du.pl.
Nom.sadhryaṅsadhryañcīsadhryaññci
Gen.sadhryañcaḥsadhryañcoḥsadhryañcām
Dat.sadhryañcesadhryaṅbhyāmsadhryaṅbhyaḥ
Instr.sadhryañcāsadhryaṅbhyāmsadhryaṅbhiḥ
Acc.sadhryaṅsadhryañcīsadhryaññci
Abl.sadhryañcaḥsadhryaṅbhyāmsadhryaṅbhyaḥ
Loc.sadhryañcisadhryañcoḥsadhryaṅsu
Voc.sadhryaṅsadhryañcīsadhryaññci




существительное, м.р.

sg.du.pl.
Nom.sadhryaṅsadhryañcausadhryañcaḥ
Gen.sadhryañcaḥsadhryañcoḥsadhryañcām
Dat.sadhryañcesadhryaṅbhyāmsadhryaṅbhyaḥ
Instr.sadhryañcāsadhryaṅbhyāmsadhryaṅbhiḥ
Acc.sadhryañcamsadhryañcausadhryañcaḥ
Abl.sadhryañcaḥsadhryaṅbhyāmsadhryaṅbhyaḥ
Loc.sadhryañcisadhryañcoḥsadhryaṅsu
Voc.sadhryaṅsadhryañcausadhryañcaḥ



Monier-Williams Sanskrit-English Dictionary
---

 सध्र्यञ्च् [ sadhryañc ] [ sadhryáñc ] m. f. n. turned in the same direction or to one centre , converging , associated Lit. RV. Lit. AV. Lit. PañcavBr. Lit. Kauś.

  leading in the right direction , right , correct Lit. BhP.

  tending towards , flowing into (comp.) Lit. HPariś.

  [ sadhryañc ] m. a friend , companion Lit. Śiś.

  [ sadhrīcī ] f. a woman's companion or female friend Lit. Bhaṭṭ.

  [ sadhryañc ] n. = [ manas ] Lit. BhP.

  [ sadhryak ] ind. together with , jointly , unitedly ( as opp. to [ pṛthak ] ) Lit. RV.

  n. in the right way Lit. BhP.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,