Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

गिरिपृष्ठ

गिरिपृष्ठ /giri-pṛṣṭha/ n. горный хребет

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.giripṛṣṭhamgiripṛṣṭhegiripṛṣṭhāni
Gen.giripṛṣṭhasyagiripṛṣṭhayoḥgiripṛṣṭhānām
Dat.giripṛṣṭhāyagiripṛṣṭhābhyāmgiripṛṣṭhebhyaḥ
Instr.giripṛṣṭhenagiripṛṣṭhābhyāmgiripṛṣṭhaiḥ
Acc.giripṛṣṭhamgiripṛṣṭhegiripṛṣṭhāni
Abl.giripṛṣṭhātgiripṛṣṭhābhyāmgiripṛṣṭhebhyaḥ
Loc.giripṛṣṭhegiripṛṣṭhayoḥgiripṛṣṭheṣu
Voc.giripṛṣṭhagiripṛṣṭhegiripṛṣṭhāni



Monier-Williams Sanskrit-English Dictionary
---

  गिरिपृष्ठ [ giripṛṣṭha ] [ girí -pṛṣṭha ] n. the top of a hill Lit. Mn. vii , 147.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,