Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

तथागत

तथागत /tathā-gata/
1. поступающий так, ведущий себя подобным образом
2. m. сторонник Будды; см. बुद्ध 2 4)

Adj., m./n./f.

m.sg.du.pl.
Nom.tathāgataḥtathāgatautathāgatāḥ
Gen.tathāgatasyatathāgatayoḥtathāgatānām
Dat.tathāgatāyatathāgatābhyāmtathāgatebhyaḥ
Instr.tathāgatenatathāgatābhyāmtathāgataiḥ
Acc.tathāgatamtathāgatautathāgatān
Abl.tathāgatāttathāgatābhyāmtathāgatebhyaḥ
Loc.tathāgatetathāgatayoḥtathāgateṣu
Voc.tathāgatatathāgatautathāgatāḥ


f.sg.du.pl.
Nom.tathāgatātathāgatetathāgatāḥ
Gen.tathāgatāyāḥtathāgatayoḥtathāgatānām
Dat.tathāgatāyaitathāgatābhyāmtathāgatābhyaḥ
Instr.tathāgatayātathāgatābhyāmtathāgatābhiḥ
Acc.tathāgatāmtathāgatetathāgatāḥ
Abl.tathāgatāyāḥtathāgatābhyāmtathāgatābhyaḥ
Loc.tathāgatāyāmtathāgatayoḥtathāgatāsu
Voc.tathāgatetathāgatetathāgatāḥ


n.sg.du.pl.
Nom.tathāgatamtathāgatetathāgatāni
Gen.tathāgatasyatathāgatayoḥtathāgatānām
Dat.tathāgatāyatathāgatābhyāmtathāgatebhyaḥ
Instr.tathāgatenatathāgatābhyāmtathāgataiḥ
Acc.tathāgatamtathāgatetathāgatāni
Abl.tathāgatāttathāgatābhyāmtathāgatebhyaḥ
Loc.tathāgatetathāgatayoḥtathāgateṣu
Voc.tathāgatatathāgatetathāgatāni





Monier-Williams Sanskrit-English Dictionary

---

  तथागत [ tathāgata ] [ táthā-gata ] m. f. n. being in such a state or condition , of such a quality or nature Lit. RPrāt. iii , 5 Lit. MBh. Lit. Mālav. v , 9/10

   " he who comes and goes in the same way ( as the Buddhas who preceded him ) " , Gautama Buddha Lit. Buddh. Lit. Sarvad.

   a Buddhist Lit. SŚaṃkar. i , 70 ; x

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,