Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वारिमन्त्

वारिमन्त् /vārimant/ изобилующий водою

Adj., m./n./f.

m.sg.du.pl.
Nom.vārimānvārimantauvārimantaḥ
Gen.vārimataḥvārimatoḥvārimatām
Dat.vārimatevārimadbhyāmvārimadbhyaḥ
Instr.vārimatāvārimadbhyāmvārimadbhiḥ
Acc.vārimantamvārimantauvārimataḥ
Abl.vārimataḥvārimadbhyāmvārimadbhyaḥ
Loc.vārimativārimatoḥvārimatsu
Voc.vārimanvārimantauvārimantaḥ


f.sg.du.pl.
Nom.vārimatāvārimatevārimatāḥ
Gen.vārimatāyāḥvārimatayoḥvārimatānām
Dat.vārimatāyaivārimatābhyāmvārimatābhyaḥ
Instr.vārimatayāvārimatābhyāmvārimatābhiḥ
Acc.vārimatāmvārimatevārimatāḥ
Abl.vārimatāyāḥvārimatābhyāmvārimatābhyaḥ
Loc.vārimatāyāmvārimatayoḥvārimatāsu
Voc.vārimatevārimatevārimatāḥ


n.sg.du.pl.
Nom.vārimatvārimantī, vārimatīvārimanti
Gen.vārimataḥvārimatoḥvārimatām
Dat.vārimatevārimadbhyāmvārimadbhyaḥ
Instr.vārimatāvārimadbhyāmvārimadbhiḥ
Acc.vārimatvārimantī, vārimatīvārimanti
Abl.vārimataḥvārimadbhyāmvārimadbhyaḥ
Loc.vārimativārimatoḥvārimatsu
Voc.vārimatvārimantī, vārimatīvārimanti





Monier-Williams Sanskrit-English Dictionary

  वारिमत् [ vārimat ] [ vāri-mat ] m. f. n. abounding in water Lit. MBh.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,