Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

आत्मसंस्थ

आत्मसंस्थ /ātma-saṅstha/ направленный на самого себя; принадлежащий самому себе

Adj., m./n./f.

m.sg.du.pl.
Nom.ātmasaṃsthaḥātmasaṃsthauātmasaṃsthāḥ
Gen.ātmasaṃsthasyaātmasaṃsthayoḥātmasaṃsthānām
Dat.ātmasaṃsthāyaātmasaṃsthābhyāmātmasaṃsthebhyaḥ
Instr.ātmasaṃsthenaātmasaṃsthābhyāmātmasaṃsthaiḥ
Acc.ātmasaṃsthamātmasaṃsthauātmasaṃsthān
Abl.ātmasaṃsthātātmasaṃsthābhyāmātmasaṃsthebhyaḥ
Loc.ātmasaṃstheātmasaṃsthayoḥātmasaṃstheṣu
Voc.ātmasaṃsthaātmasaṃsthauātmasaṃsthāḥ


f.sg.du.pl.
Nom.ātmasaṃsthāātmasaṃstheātmasaṃsthāḥ
Gen.ātmasaṃsthāyāḥātmasaṃsthayoḥātmasaṃsthānām
Dat.ātmasaṃsthāyaiātmasaṃsthābhyāmātmasaṃsthābhyaḥ
Instr.ātmasaṃsthayāātmasaṃsthābhyāmātmasaṃsthābhiḥ
Acc.ātmasaṃsthāmātmasaṃstheātmasaṃsthāḥ
Abl.ātmasaṃsthāyāḥātmasaṃsthābhyāmātmasaṃsthābhyaḥ
Loc.ātmasaṃsthāyāmātmasaṃsthayoḥātmasaṃsthāsu
Voc.ātmasaṃstheātmasaṃstheātmasaṃsthāḥ


n.sg.du.pl.
Nom.ātmasaṃsthamātmasaṃstheātmasaṃsthāni
Gen.ātmasaṃsthasyaātmasaṃsthayoḥātmasaṃsthānām
Dat.ātmasaṃsthāyaātmasaṃsthābhyāmātmasaṃsthebhyaḥ
Instr.ātmasaṃsthenaātmasaṃsthābhyāmātmasaṃsthaiḥ
Acc.ātmasaṃsthamātmasaṃstheātmasaṃsthāni
Abl.ātmasaṃsthātātmasaṃsthābhyāmātmasaṃsthebhyaḥ
Loc.ātmasaṃstheātmasaṃsthayoḥātmasaṃstheṣu
Voc.ātmasaṃsthaātmasaṃstheātmasaṃsthāni





Monier-Williams Sanskrit-English Dictionary

  आत्मसंस्थ [ ātmasaṃstha ] [ ātma-saṃstha ] m. f. n. based on or connected with the person Lit. Mālav.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,