Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

मृधभू

मृधभू /mṛdha-bhū/ f. место сражения, поле битвы

sg.du.pl.
Nom.mṛdhabhūḥmṛdhabhuvaumṛdhabhuvaḥ
Gen.mṛdhabhuvāḥ, mṛdhabhuvaḥmṛdhabhuvoḥmṛdhabhūnām, mṛdhabhuvām
Dat.mṛdhabhuvai, mṛdhabhuvemṛdhabhūbhyāmmṛdhabhūbhyaḥ
Instr.mṛdhabhuvāmṛdhabhūbhyāmmṛdhabhūbhiḥ
Acc.mṛdhabhuvammṛdhabhuvaumṛdhabhuvaḥ
Abl.mṛdhabhuvāḥ, mṛdhabhuvaḥmṛdhabhūbhyāmmṛdhabhūbhyaḥ
Loc.mṛdhabhuvi, mṛdhabhuvāmmṛdhabhuvoḥmṛdhabhūṣu
Voc.mṛdhabhūḥ, mṛdhabhumṛdhabhuvaumṛdhabhuvaḥ



Monier-Williams Sanskrit-English Dictionary

---

  मृधभू [ mṛdhabhū ] [ mṛdha-bhū ] f. field of battle Lit. Mcar.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,