Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

शमवन्त्

शमवन्त् /śamavant/
1) спокойный, тихий
2) мирный

Adj., m./n./f.

m.sg.du.pl.
Nom.śamavānśamavantauśamavantaḥ
Gen.śamavataḥśamavatoḥśamavatām
Dat.śamavateśamavadbhyāmśamavadbhyaḥ
Instr.śamavatāśamavadbhyāmśamavadbhiḥ
Acc.śamavantamśamavantauśamavataḥ
Abl.śamavataḥśamavadbhyāmśamavadbhyaḥ
Loc.śamavatiśamavatoḥśamavatsu
Voc.śamavanśamavantauśamavantaḥ


f.sg.du.pl.
Nom.śamavatāśamavateśamavatāḥ
Gen.śamavatāyāḥśamavatayoḥśamavatānām
Dat.śamavatāyaiśamavatābhyāmśamavatābhyaḥ
Instr.śamavatayāśamavatābhyāmśamavatābhiḥ
Acc.śamavatāmśamavateśamavatāḥ
Abl.śamavatāyāḥśamavatābhyāmśamavatābhyaḥ
Loc.śamavatāyāmśamavatayoḥśamavatāsu
Voc.śamavateśamavateśamavatāḥ


n.sg.du.pl.
Nom.śamavatśamavantī, śamavatīśamavanti
Gen.śamavataḥśamavatoḥśamavatām
Dat.śamavateśamavadbhyāmśamavadbhyaḥ
Instr.śamavatāśamavadbhyāmśamavadbhiḥ
Acc.śamavatśamavantī, śamavatīśamavanti
Abl.śamavataḥśamavadbhyāmśamavadbhyaḥ
Loc.śamavatiśamavatoḥśamavatsu
Voc.śamavatśamavantī, śamavatīśamavanti





Monier-Williams Sanskrit-English Dictionary
  शमवत् [ śamavat ] [ śama-vat ] m. f. n. tranquil , peaceful Lit. Śiś. Lit. Veṇis.





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,