Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

साधारण

साधारण /sādhāraṇa/
1.
1) совместный, общий с (Gen., Dat., Instr. )
2) обычный, простой
3) участвующий
4) одинаковый, равный
5) промежуточный
6) умеренный (о времени года)
2. n. совместное владение чем-л.

Adj., m./n./f.

m.sg.du.pl.
Nom.sādhāraṇaḥsādhāraṇausādhāraṇāḥ
Gen.sādhāraṇasyasādhāraṇayoḥsādhāraṇānām
Dat.sādhāraṇāyasādhāraṇābhyāmsādhāraṇebhyaḥ
Instr.sādhāraṇenasādhāraṇābhyāmsādhāraṇaiḥ
Acc.sādhāraṇamsādhāraṇausādhāraṇān
Abl.sādhāraṇātsādhāraṇābhyāmsādhāraṇebhyaḥ
Loc.sādhāraṇesādhāraṇayoḥsādhāraṇeṣu
Voc.sādhāraṇasādhāraṇausādhāraṇāḥ


f.sg.du.pl.
Nom.sādhāraṇīsādhāraṇyausādhāraṇyaḥ
Gen.sādhāraṇyāḥsādhāraṇyoḥsādhāraṇīnām
Dat.sādhāraṇyaisādhāraṇībhyāmsādhāraṇībhyaḥ
Instr.sādhāraṇyāsādhāraṇībhyāmsādhāraṇībhiḥ
Acc.sādhāraṇīmsādhāraṇyausādhāraṇīḥ
Abl.sādhāraṇyāḥsādhāraṇībhyāmsādhāraṇībhyaḥ
Loc.sādhāraṇyāmsādhāraṇyoḥsādhāraṇīṣu
Voc.sādhāraṇisādhāraṇyausādhāraṇyaḥ


n.sg.du.pl.
Nom.sādhāraṇamsādhāraṇesādhāraṇāni
Gen.sādhāraṇasyasādhāraṇayoḥsādhāraṇānām
Dat.sādhāraṇāyasādhāraṇābhyāmsādhāraṇebhyaḥ
Instr.sādhāraṇenasādhāraṇābhyāmsādhāraṇaiḥ
Acc.sādhāraṇamsādhāraṇesādhāraṇāni
Abl.sādhāraṇātsādhāraṇābhyāmsādhāraṇebhyaḥ
Loc.sādhāraṇesādhāraṇayoḥsādhāraṇeṣu
Voc.sādhāraṇasādhāraṇesādhāraṇāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.sādhāraṇamsādhāraṇesādhāraṇāni
Gen.sādhāraṇasyasādhāraṇayoḥsādhāraṇānām
Dat.sādhāraṇāyasādhāraṇābhyāmsādhāraṇebhyaḥ
Instr.sādhāraṇenasādhāraṇābhyāmsādhāraṇaiḥ
Acc.sādhāraṇamsādhāraṇesādhāraṇāni
Abl.sādhāraṇātsādhāraṇābhyāmsādhāraṇebhyaḥ
Loc.sādhāraṇesādhāraṇayoḥsādhāraṇeṣu
Voc.sādhāraṇasādhāraṇesādhāraṇāni



Monier-Williams Sanskrit-English Dictionary
---

 साधारण [ sādhāraṇa ] [ sādhāraṇa ] m. f. n. " having or resting on the same support or basis " , belonging or applicable to many or all , general , common to all , universal , common to (gen. dat. instr. with and without [ saha ] , or comp.) Lit. RV.

  like , equal or similar to (instr. or comp.) Lit. Hariv. Lit. Kālid.

  behaving alike Lit. Dhūrtas.

  having something of two opposite properties , occupying a middle position , mean (between two extremes e.g. " neither too dry nor too wet " , " neither too cool nor too hot " ) Lit. Suśr. Lit. Kām. Lit. VarBṛS.

  (in logic) belonging to more than the one instance alleged ( one of the three divisions of the fallacy called [ anaikāntika ] q.v.)

  generic Lit. W.

  [ sādhāraṇa ] m. N. of the 44th (or 18th) year of Jupiter's cycle of 60 years Lit. VarBṛS.

  [ sādhāraṇī ] f. a key Lit. L.

  [ sādhāraṇa ] m. a twig of bamboo (perhaps used as a bolt) Lit. MW.

  m. or n. (?) N. of a Nyāya wk. by Gāda-dhara

  n. something in common , a league or alliance with (comp.) Lit. Subh.

  a common rule or one generally applicable Lit. W.

  a generic property , a character common to all the individuals of a species or to all the species of a genus Lit. ib.

  [ sādhāraṇam ] ind. commonly , generally Lit. L.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,