Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

कर्णवेष्ट

कर्णवेष्ट /karṇa-veṣṭa/ m. серьга

существительное, м.р.

sg.du.pl.
Nom.karṇaveṣṭaḥkarṇaveṣṭaukarṇaveṣṭāḥ
Gen.karṇaveṣṭasyakarṇaveṣṭayoḥkarṇaveṣṭānām
Dat.karṇaveṣṭāyakarṇaveṣṭābhyāmkarṇaveṣṭebhyaḥ
Instr.karṇaveṣṭenakarṇaveṣṭābhyāmkarṇaveṣṭaiḥ
Acc.karṇaveṣṭamkarṇaveṣṭaukarṇaveṣṭān
Abl.karṇaveṣṭātkarṇaveṣṭābhyāmkarṇaveṣṭebhyaḥ
Loc.karṇaveṣṭekarṇaveṣṭayoḥkarṇaveṣṭeṣu
Voc.karṇaveṣṭakarṇaveṣṭaukarṇaveṣṭāḥ



Monier-Williams Sanskrit-English Dictionary

  कर्णवेष्ट [ karṇaveṣṭa ] [ kárṇa-veṣṭa ] m. an ear-ring Lit. R.

   N. of a king Lit. MBh. i , 2696.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,