Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वृत्तवन्त्

वृत्तवन्त् /vṛttavant/
1) круглый
2) см. वृत्तसंपन्न

Adj., m./n./f.

m.sg.du.pl.
Nom.vṛttavānvṛttavantauvṛttavantaḥ
Gen.vṛttavataḥvṛttavatoḥvṛttavatām
Dat.vṛttavatevṛttavadbhyāmvṛttavadbhyaḥ
Instr.vṛttavatāvṛttavadbhyāmvṛttavadbhiḥ
Acc.vṛttavantamvṛttavantauvṛttavataḥ
Abl.vṛttavataḥvṛttavadbhyāmvṛttavadbhyaḥ
Loc.vṛttavativṛttavatoḥvṛttavatsu
Voc.vṛttavanvṛttavantauvṛttavantaḥ


f.sg.du.pl.
Nom.vṛttavatāvṛttavatevṛttavatāḥ
Gen.vṛttavatāyāḥvṛttavatayoḥvṛttavatānām
Dat.vṛttavatāyaivṛttavatābhyāmvṛttavatābhyaḥ
Instr.vṛttavatayāvṛttavatābhyāmvṛttavatābhiḥ
Acc.vṛttavatāmvṛttavatevṛttavatāḥ
Abl.vṛttavatāyāḥvṛttavatābhyāmvṛttavatābhyaḥ
Loc.vṛttavatāyāmvṛttavatayoḥvṛttavatāsu
Voc.vṛttavatevṛttavatevṛttavatāḥ


n.sg.du.pl.
Nom.vṛttavatvṛttavantī, vṛttavatīvṛttavanti
Gen.vṛttavataḥvṛttavatoḥvṛttavatām
Dat.vṛttavatevṛttavadbhyāmvṛttavadbhyaḥ
Instr.vṛttavatāvṛttavadbhyāmvṛttavadbhiḥ
Acc.vṛttavatvṛttavantī, vṛttavatīvṛttavanti
Abl.vṛttavataḥvṛttavadbhyāmvṛttavadbhyaḥ
Loc.vṛttavativṛttavatoḥvṛttavatsu
Voc.vṛttavatvṛttavantī, vṛttavatīvṛttavanti





Monier-Williams Sanskrit-English Dictionary

  वृत्तवत् [ vṛttavat ] [ vṛttá-vat ] m. f. n. round Lit. MBh.

   of virtuous or moral conduct Lit. Yājñ. Lit. MBh.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,