Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

कृतकृत्य

कृतकृत्य /kṛta-kṛtya/ bah.
1) исполнивший свой долг или свой замысел
2) удовлетворённый

Adj., m./n./f.

m.sg.du.pl.
Nom.kṛtakṛtyaḥkṛtakṛtyaukṛtakṛtyāḥ
Gen.kṛtakṛtyasyakṛtakṛtyayoḥkṛtakṛtyānām
Dat.kṛtakṛtyāyakṛtakṛtyābhyāmkṛtakṛtyebhyaḥ
Instr.kṛtakṛtyenakṛtakṛtyābhyāmkṛtakṛtyaiḥ
Acc.kṛtakṛtyamkṛtakṛtyaukṛtakṛtyān
Abl.kṛtakṛtyātkṛtakṛtyābhyāmkṛtakṛtyebhyaḥ
Loc.kṛtakṛtyekṛtakṛtyayoḥkṛtakṛtyeṣu
Voc.kṛtakṛtyakṛtakṛtyaukṛtakṛtyāḥ


f.sg.du.pl.
Nom.kṛtakṛtyākṛtakṛtyekṛtakṛtyāḥ
Gen.kṛtakṛtyāyāḥkṛtakṛtyayoḥkṛtakṛtyānām
Dat.kṛtakṛtyāyaikṛtakṛtyābhyāmkṛtakṛtyābhyaḥ
Instr.kṛtakṛtyayākṛtakṛtyābhyāmkṛtakṛtyābhiḥ
Acc.kṛtakṛtyāmkṛtakṛtyekṛtakṛtyāḥ
Abl.kṛtakṛtyāyāḥkṛtakṛtyābhyāmkṛtakṛtyābhyaḥ
Loc.kṛtakṛtyāyāmkṛtakṛtyayoḥkṛtakṛtyāsu
Voc.kṛtakṛtyekṛtakṛtyekṛtakṛtyāḥ


n.sg.du.pl.
Nom.kṛtakṛtyamkṛtakṛtyekṛtakṛtyāni
Gen.kṛtakṛtyasyakṛtakṛtyayoḥkṛtakṛtyānām
Dat.kṛtakṛtyāyakṛtakṛtyābhyāmkṛtakṛtyebhyaḥ
Instr.kṛtakṛtyenakṛtakṛtyābhyāmkṛtakṛtyaiḥ
Acc.kṛtakṛtyamkṛtakṛtyekṛtakṛtyāni
Abl.kṛtakṛtyātkṛtakṛtyābhyāmkṛtakṛtyebhyaḥ
Loc.kṛtakṛtyekṛtakṛtyayoḥkṛtakṛtyeṣu
Voc.kṛtakṛtyakṛtakṛtyekṛtakṛtyāni





Monier-Williams Sanskrit-English Dictionary

  कृतकृत्य [ kṛtakṛtya ] [ kṛtá-kṛtya ] n. what has been done and what is to be done Lit. Up.

   [ kṛtakṛtya m. f. n. one who has done his duty or accomplished a business Lit. R.

   one who has attained any object or purpose , contented , satisfied with (loc. Lit. R. vii , 59 , 3) Lit. AitUp. Lit. Mn. Lit. MBh.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,