Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

आक्षेपरूपक

आक्षेपरूपक /ākṣepa-rūpaka/ n. вид сравнения, при к-ром на объект сравнения только намекается

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.ākṣeparūpakamākṣeparūpakeākṣeparūpakāṇi
Gen.ākṣeparūpakasyaākṣeparūpakayoḥākṣeparūpakāṇām
Dat.ākṣeparūpakāyaākṣeparūpakābhyāmākṣeparūpakebhyaḥ
Instr.ākṣeparūpakeṇaākṣeparūpakābhyāmākṣeparūpakaiḥ
Acc.ākṣeparūpakamākṣeparūpakeākṣeparūpakāṇi
Abl.ākṣeparūpakātākṣeparūpakābhyāmākṣeparūpakebhyaḥ
Loc.ākṣeparūpakeākṣeparūpakayoḥākṣeparūpakeṣu
Voc.ākṣeparūpakaākṣeparūpakeākṣeparūpakāṇi



Monier-Williams Sanskrit-English Dictionary

  आक्षेपरूपक [ ākṣeparūpaka ] [ ā-kṣepa-rūpaka n. a simile , in which the object compared is only hinted at Lit. Kāvyâd.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,