Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

ओष्ठ्य

ओष्ठ्य /oṣṭhya/
1.
1) относящийся к губам; находящийся на губах
2) фон. губной (о звуке)
2. m. фон. губной звук

Adj., m./n./f.

m.sg.du.pl.
Nom.oṣṭhyaḥoṣṭhyauoṣṭhyāḥ
Gen.oṣṭhyasyaoṣṭhyayoḥoṣṭhyānām
Dat.oṣṭhyāyaoṣṭhyābhyāmoṣṭhyebhyaḥ
Instr.oṣṭhyenaoṣṭhyābhyāmoṣṭhyaiḥ
Acc.oṣṭhyamoṣṭhyauoṣṭhyān
Abl.oṣṭhyātoṣṭhyābhyāmoṣṭhyebhyaḥ
Loc.oṣṭhyeoṣṭhyayoḥoṣṭhyeṣu
Voc.oṣṭhyaoṣṭhyauoṣṭhyāḥ


f.sg.du.pl.
Nom.oṣṭhyāoṣṭhyeoṣṭhyāḥ
Gen.oṣṭhyāyāḥoṣṭhyayoḥoṣṭhyānām
Dat.oṣṭhyāyaioṣṭhyābhyāmoṣṭhyābhyaḥ
Instr.oṣṭhyayāoṣṭhyābhyāmoṣṭhyābhiḥ
Acc.oṣṭhyāmoṣṭhyeoṣṭhyāḥ
Abl.oṣṭhyāyāḥoṣṭhyābhyāmoṣṭhyābhyaḥ
Loc.oṣṭhyāyāmoṣṭhyayoḥoṣṭhyāsu
Voc.oṣṭhyeoṣṭhyeoṣṭhyāḥ


n.sg.du.pl.
Nom.oṣṭhyamoṣṭhyeoṣṭhyāni
Gen.oṣṭhyasyaoṣṭhyayoḥoṣṭhyānām
Dat.oṣṭhyāyaoṣṭhyābhyāmoṣṭhyebhyaḥ
Instr.oṣṭhyenaoṣṭhyābhyāmoṣṭhyaiḥ
Acc.oṣṭhyamoṣṭhyeoṣṭhyāni
Abl.oṣṭhyātoṣṭhyābhyāmoṣṭhyebhyaḥ
Loc.oṣṭhyeoṣṭhyayoḥoṣṭhyeṣu
Voc.oṣṭhyaoṣṭhyeoṣṭhyāni




существительное, м.р.

sg.du.pl.
Nom.oṣṭhyaḥoṣṭhyauoṣṭhyāḥ
Gen.oṣṭhyasyaoṣṭhyayoḥoṣṭhyānām
Dat.oṣṭhyāyaoṣṭhyābhyāmoṣṭhyebhyaḥ
Instr.oṣṭhyenaoṣṭhyābhyāmoṣṭhyaiḥ
Acc.oṣṭhyamoṣṭhyauoṣṭhyān
Abl.oṣṭhyātoṣṭhyābhyāmoṣṭhyebhyaḥ
Loc.oṣṭhyeoṣṭhyayoḥoṣṭhyeṣu
Voc.oṣṭhyaoṣṭhyauoṣṭhyāḥ



Monier-Williams Sanskrit-English Dictionary

 ओष्ठ्य [ oṣṭhya ] [ oṣṭhya m. f. n. being at the lips , belonging to the lips Lit. Suśr.

  esp. produced by the lips , labial (as certain sounds) Lit. RPrāt. Lit. APrāt. Comm. on Lit. Pāṇ.

  [ oṣṭhya m. a labial sound Lit. PārGṛ. iii , 16.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,