Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पाशव

पाशव /pāśava/
1) животный, присущий животным
2) получаемый от животных

Adj., m./n./f.

m.sg.du.pl.
Nom.pāśavaḥpāśavaupāśavāḥ
Gen.pāśavasyapāśavayoḥpāśavānām
Dat.pāśavāyapāśavābhyāmpāśavebhyaḥ
Instr.pāśavenapāśavābhyāmpāśavaiḥ
Acc.pāśavampāśavaupāśavān
Abl.pāśavātpāśavābhyāmpāśavebhyaḥ
Loc.pāśavepāśavayoḥpāśaveṣu
Voc.pāśavapāśavaupāśavāḥ


f.sg.du.pl.
Nom.pāśavīpāśavyaupāśavyaḥ
Gen.pāśavyāḥpāśavyoḥpāśavīnām
Dat.pāśavyaipāśavībhyāmpāśavībhyaḥ
Instr.pāśavyāpāśavībhyāmpāśavībhiḥ
Acc.pāśavīmpāśavyaupāśavīḥ
Abl.pāśavyāḥpāśavībhyāmpāśavībhyaḥ
Loc.pāśavyāmpāśavyoḥpāśavīṣu
Voc.pāśavipāśavyaupāśavyaḥ


n.sg.du.pl.
Nom.pāśavampāśavepāśavāni
Gen.pāśavasyapāśavayoḥpāśavānām
Dat.pāśavāyapāśavābhyāmpāśavebhyaḥ
Instr.pāśavenapāśavābhyāmpāśavaiḥ
Acc.pāśavampāśavepāśavāni
Abl.pāśavātpāśavābhyāmpāśavebhyaḥ
Loc.pāśavepāśavayoḥpāśaveṣu
Voc.pāśavapāśavepāśavāni





Monier-Williams Sanskrit-English Dictionary
---

पाशव [ pāśava ] [ pāśava ] m. f. n. ( fr. [ paśu ] ) derived from or belonging to cattle or animals (with [ māṃsa ] n. animal food) Lit. Kauś. Lit. Vet. Lit. Suśr.

[ pāśava ] n. a flock , herd Lit. W.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,