Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अन्तर्भूतत्व

अन्तर्भूतत्व /antar-bhūtatva/ n. см. अन्तर्भाव

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.antarbhūtatvamantarbhūtatveantarbhūtatvāni
Gen.antarbhūtatvasyaantarbhūtatvayoḥantarbhūtatvānām
Dat.antarbhūtatvāyaantarbhūtatvābhyāmantarbhūtatvebhyaḥ
Instr.antarbhūtatvenaantarbhūtatvābhyāmantarbhūtatvaiḥ
Acc.antarbhūtatvamantarbhūtatveantarbhūtatvāni
Abl.antarbhūtatvātantarbhūtatvābhyāmantarbhūtatvebhyaḥ
Loc.antarbhūtatveantarbhūtatvayoḥantarbhūtatveṣu
Voc.antarbhūtatvaantarbhūtatveantarbhūtatvāni



Monier-Williams Sanskrit-English Dictionary

  अन्तर्भूतत्व [ antarbhūtatva ] [ antar-bhūta-tva ] n. ; see [ antar-bhāva ] .







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,