Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्रणुद्

प्रणुद् II /praṇud/
1) рассеивающий
2) удаляющий
3) погоняющий

Adj., m./n./f.

m.sg.du.pl.
Nom.praṇutpraṇudaupraṇudaḥ
Gen.praṇudaḥpraṇudoḥpraṇudām
Dat.praṇudepraṇudbhyāmpraṇudbhyaḥ
Instr.praṇudāpraṇudbhyāmpraṇudbhiḥ
Acc.praṇudampraṇudaupraṇudaḥ
Abl.praṇudaḥpraṇudbhyāmpraṇudbhyaḥ
Loc.praṇudipraṇudoḥpraṇutsu
Voc.praṇutpraṇudaupraṇudaḥ


f.sg.du.pl.
Nom.praṇudāpraṇudepraṇudāḥ
Gen.praṇudāyāḥpraṇudayoḥpraṇudānām
Dat.praṇudāyaipraṇudābhyāmpraṇudābhyaḥ
Instr.praṇudayāpraṇudābhyāmpraṇudābhiḥ
Acc.praṇudāmpraṇudepraṇudāḥ
Abl.praṇudāyāḥpraṇudābhyāmpraṇudābhyaḥ
Loc.praṇudāyāmpraṇudayoḥpraṇudāsu
Voc.praṇudepraṇudepraṇudāḥ


n.sg.du.pl.
Nom.praṇutpraṇudīpraṇundi
Gen.praṇudaḥpraṇudoḥpraṇudām
Dat.praṇudepraṇudbhyāmpraṇudbhyaḥ
Instr.praṇudāpraṇudbhyāmpraṇudbhiḥ
Acc.praṇutpraṇudīpraṇundi
Abl.praṇudaḥpraṇudbhyāmpraṇudbhyaḥ
Loc.praṇudipraṇudoḥpraṇutsu
Voc.praṇutpraṇudīpraṇundi





Monier-Williams Sanskrit-English Dictionary
---

  प्रणुद् [ praṇud ] [ pra-ṇud ] m. f. n. (ifc.) = next Lit. MBh. Lit. Suśr.

   who or what enjoins or commands Lit. W.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,