Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अव्यभिचारिन्

अव्यभिचारिन् /avyabhicārin/
1) невраждебный, благосклонный
2) непогрешимый; безошибочный

Adj., m./n./f.

m.sg.du.pl.
Nom.avyabhicārīavyabhicāriṇauavyabhicāriṇaḥ
Gen.avyabhicāriṇaḥavyabhicāriṇoḥavyabhicāriṇām
Dat.avyabhicāriṇeavyabhicāribhyāmavyabhicāribhyaḥ
Instr.avyabhicāriṇāavyabhicāribhyāmavyabhicāribhiḥ
Acc.avyabhicāriṇamavyabhicāriṇauavyabhicāriṇaḥ
Abl.avyabhicāriṇaḥavyabhicāribhyāmavyabhicāribhyaḥ
Loc.avyabhicāriṇiavyabhicāriṇoḥavyabhicāriṣu
Voc.avyabhicārinavyabhicāriṇauavyabhicāriṇaḥ


f.sg.du.pl.
Nom.avyabhicāriṇīavyabhicāriṇyauavyabhicāriṇyaḥ
Gen.avyabhicāriṇyāḥavyabhicāriṇyoḥavyabhicāriṇīnām
Dat.avyabhicāriṇyaiavyabhicāriṇībhyāmavyabhicāriṇībhyaḥ
Instr.avyabhicāriṇyāavyabhicāriṇībhyāmavyabhicāriṇībhiḥ
Acc.avyabhicāriṇīmavyabhicāriṇyauavyabhicāriṇīḥ
Abl.avyabhicāriṇyāḥavyabhicāriṇībhyāmavyabhicāriṇībhyaḥ
Loc.avyabhicāriṇyāmavyabhicāriṇyoḥavyabhicāriṇīṣu
Voc.avyabhicāriṇiavyabhicāriṇyauavyabhicāriṇyaḥ


n.sg.du.pl.
Nom.avyabhicāriavyabhicāriṇīavyabhicārīṇi
Gen.avyabhicāriṇaḥavyabhicāriṇoḥavyabhicāriṇām
Dat.avyabhicāriṇeavyabhicāribhyāmavyabhicāribhyaḥ
Instr.avyabhicāriṇāavyabhicāribhyāmavyabhicāribhiḥ
Acc.avyabhicāriavyabhicāriṇīavyabhicārīṇi
Abl.avyabhicāriṇaḥavyabhicāribhyāmavyabhicāribhyaḥ
Loc.avyabhicāriṇiavyabhicāriṇoḥavyabhicāriṣu
Voc.avyabhicārin, avyabhicāriavyabhicāriṇīavyabhicārīṇi





Monier-Williams Sanskrit-English Dictionary

 अव्यभिचारिन् [ avyabhicārin ] [ a-vyabhicārin ] m. f. n. not going astray , unfailing Lit. Śak. Lit. Rājat.

  steady , permanent Lit. MBh. xiv , 1111 Lit. Bhag. xiii , 10 ,

  faithful Lit. Kathās.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,