Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अरि

अरि I /ari/
1) верный
2) благочестивый
3) святой

Adj., m./n./f.

m.sg.du.pl.
Nom.ariḥarīarayaḥ
Gen.areḥaryoḥarīṇām
Dat.arayearibhyāmaribhyaḥ
Instr.ariṇāaribhyāmaribhiḥ
Acc.arimarīarīn
Abl.areḥaribhyāmaribhyaḥ
Loc.arauaryoḥariṣu
Voc.arearīarayaḥ


f.sg.du.pl.
Nom.ari_āari_eari_āḥ
Gen.ari_āyāḥari_ayoḥari_ānām
Dat.ari_āyaiari_ābhyāmari_ābhyaḥ
Instr.ari_ayāari_ābhyāmari_ābhiḥ
Acc.ari_āmari_eari_āḥ
Abl.ari_āyāḥari_ābhyāmari_ābhyaḥ
Loc.ari_āyāmari_ayoḥari_āsu
Voc.ari_eari_eari_āḥ


n.sg.du.pl.
Nom.ariariṇīarīṇi
Gen.ariṇaḥariṇoḥarīṇām
Dat.ariṇearibhyāmaribhyaḥ
Instr.ariṇāaribhyāmaribhiḥ
Acc.ariariṇīarīṇi
Abl.ariṇaḥaribhyāmaribhyaḥ
Loc.ariṇiariṇoḥariṣu
Voc.ariariṇīarīṇi





Monier-Williams Sanskrit-English Dictionary

अरि [ ari ] [ arí ]1 m. f. n. (√ [  ] ) , attached to faithful Lit. RV.

[ ari m. a faithful or devoted or pious man Lit. RV.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,