Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अप्रिय

अप्रिय /apriya/
1.
1) неприятный
2) нелюбимый
2. n.
1) неучтивый поступок
2) неприятность
3. m. враг

Adj., m./n./f.

m.sg.du.pl.
Nom.apriyaḥapriyauapriyāḥ
Gen.apriyasyaapriyayoḥapriyāṇām
Dat.apriyāyaapriyābhyāmapriyebhyaḥ
Instr.apriyeṇaapriyābhyāmapriyaiḥ
Acc.apriyamapriyauapriyān
Abl.apriyātapriyābhyāmapriyebhyaḥ
Loc.apriyeapriyayoḥapriyeṣu
Voc.apriyaapriyauapriyāḥ


f.sg.du.pl.
Nom.apriyāapriyeapriyāḥ
Gen.apriyāyāḥapriyayoḥapriyāṇām
Dat.apriyāyaiapriyābhyāmapriyābhyaḥ
Instr.apriyayāapriyābhyāmapriyābhiḥ
Acc.apriyāmapriyeapriyāḥ
Abl.apriyāyāḥapriyābhyāmapriyābhyaḥ
Loc.apriyāyāmapriyayoḥapriyāsu
Voc.apriyeapriyeapriyāḥ


n.sg.du.pl.
Nom.apriyamapriyeapriyāṇi
Gen.apriyasyaapriyayoḥapriyāṇām
Dat.apriyāyaapriyābhyāmapriyebhyaḥ
Instr.apriyeṇaapriyābhyāmapriyaiḥ
Acc.apriyamapriyeapriyāṇi
Abl.apriyātapriyābhyāmapriyebhyaḥ
Loc.apriyeapriyayoḥapriyeṣu
Voc.apriyaapriyeapriyāṇi





Monier-Williams Sanskrit-English Dictionary

अप्रिय [ apriya ] [ á-priya ] m. f. n. disagreeable , disliked

unkind , unfriendly

[ apriya m. a foe , an enemy Lit. Mn.

N. of a Yaksha Lit. Buddh.

[ apriyā f. a sort of skeat fish , Silurus Pungentissimus.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,