Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

षट्चरण

षट्चरण /ṣaṭ-caraṇa/
1. bah. шестиногий
2. m. пчела

Adj., m./n./f.

m.sg.du.pl.
Nom.ṣaṭcaraṇaḥṣaṭcaraṇauṣaṭcaraṇāḥ
Gen.ṣaṭcaraṇasyaṣaṭcaraṇayoḥṣaṭcaraṇānām
Dat.ṣaṭcaraṇāyaṣaṭcaraṇābhyāmṣaṭcaraṇebhyaḥ
Instr.ṣaṭcaraṇenaṣaṭcaraṇābhyāmṣaṭcaraṇaiḥ
Acc.ṣaṭcaraṇamṣaṭcaraṇauṣaṭcaraṇān
Abl.ṣaṭcaraṇātṣaṭcaraṇābhyāmṣaṭcaraṇebhyaḥ
Loc.ṣaṭcaraṇeṣaṭcaraṇayoḥṣaṭcaraṇeṣu
Voc.ṣaṭcaraṇaṣaṭcaraṇauṣaṭcaraṇāḥ


f.sg.du.pl.
Nom.ṣaṭcaraṇāṣaṭcaraṇeṣaṭcaraṇāḥ
Gen.ṣaṭcaraṇāyāḥṣaṭcaraṇayoḥṣaṭcaraṇānām
Dat.ṣaṭcaraṇāyaiṣaṭcaraṇābhyāmṣaṭcaraṇābhyaḥ
Instr.ṣaṭcaraṇayāṣaṭcaraṇābhyāmṣaṭcaraṇābhiḥ
Acc.ṣaṭcaraṇāmṣaṭcaraṇeṣaṭcaraṇāḥ
Abl.ṣaṭcaraṇāyāḥṣaṭcaraṇābhyāmṣaṭcaraṇābhyaḥ
Loc.ṣaṭcaraṇāyāmṣaṭcaraṇayoḥṣaṭcaraṇāsu
Voc.ṣaṭcaraṇeṣaṭcaraṇeṣaṭcaraṇāḥ


n.sg.du.pl.
Nom.ṣaṭcaraṇamṣaṭcaraṇeṣaṭcaraṇāni
Gen.ṣaṭcaraṇasyaṣaṭcaraṇayoḥṣaṭcaraṇānām
Dat.ṣaṭcaraṇāyaṣaṭcaraṇābhyāmṣaṭcaraṇebhyaḥ
Instr.ṣaṭcaraṇenaṣaṭcaraṇābhyāmṣaṭcaraṇaiḥ
Acc.ṣaṭcaraṇamṣaṭcaraṇeṣaṭcaraṇāni
Abl.ṣaṭcaraṇātṣaṭcaraṇābhyāmṣaṭcaraṇebhyaḥ
Loc.ṣaṭcaraṇeṣaṭcaraṇayoḥṣaṭcaraṇeṣu
Voc.ṣaṭcaraṇaṣaṭcaraṇeṣaṭcaraṇāni




существительное, м.р.

sg.du.pl.
Nom.ṣaṭcaraṇaḥṣaṭcaraṇauṣaṭcaraṇāḥ
Gen.ṣaṭcaraṇasyaṣaṭcaraṇayoḥṣaṭcaraṇānām
Dat.ṣaṭcaraṇāyaṣaṭcaraṇābhyāmṣaṭcaraṇebhyaḥ
Instr.ṣaṭcaraṇenaṣaṭcaraṇābhyāmṣaṭcaraṇaiḥ
Acc.ṣaṭcaraṇamṣaṭcaraṇauṣaṭcaraṇān
Abl.ṣaṭcaraṇātṣaṭcaraṇābhyāmṣaṭcaraṇebhyaḥ
Loc.ṣaṭcaraṇeṣaṭcaraṇayoḥṣaṭcaraṇeṣu
Voc.ṣaṭcaraṇaṣaṭcaraṇauṣaṭcaraṇāḥ



Monier-Williams Sanskrit-English Dictionary

---

  षट्चरण [ ṣaṭcaraṇa ] [ ṣaṭ-caraṇa ] m. f. n. six-footed

   [ ṣaṭcaraṇa ] m. a bee Lit. Kāv. Lit. VarBṛS. Lit. Vās.

   a louse Lit. L.

   a locust Lit. MW.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,