Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अन्तर

अन्तर /antara/
1.
1) близкий, ближайший
2) любимый
3) внутренний
2. n.
1) расстояние
2) отдалённость
3) пространство
4) внутренность
5) промежуток времени; время
6) случай;
Instr. [drone1]अन्तरेण[/drone1] adv. а) внутри, между б) в течение (Acc.) в) в отношении чего-л. (Acc., Gen.);
Abl. [drone1]अन्तराद्[/drone1] adv. от, из;
Loc. [drone1]अन्तरे[/drone1] adv. а) в, внутри б) между тем в) в течение

Adj., m./n./f.

m.sg.du.pl.
Nom.antaraḥantarauantare, antarāḥ
Gen.antarasyaantarayoḥantareṣām
Dat.antarasmaiantarābhyāmantarebhyaḥ
Instr.antareṇaantarābhyāmantaraiḥ
Acc.antaramantarauantarān
Abl.antarāt, antarasmātantarābhyāmantarebhyaḥ
Loc.antare, antarasminantarayoḥantareṣu
Voc.antaraantarauantarāḥ


f.sg.du.pl.
Nom.antarāantareantarāḥ
Gen.antarasyāḥantarayoḥantarāsām
Dat.antarasyaiantarābhyāmantarābhyaḥ
Instr.antarayāantarābhyāmantarābhiḥ
Acc.antarāmantareantarāḥ
Abl.antarasyāḥantarābhyāmantarābhyaḥ
Loc.antarasyāmantarayoḥantarāsu
Voc.antareantareantarāḥ


n.sg.du.pl.
Nom.antaramantareantarāṇi
Gen.antarasyaantarayoḥantareṣām
Dat.antarasmaiantarābhyāmantarebhyaḥ
Instr.antareṇaantarābhyāmantaraiḥ
Acc.antaramantareantarāṇi
Abl.antarāt, antarasmātantarābhyāmantarebhyaḥ
Loc.antare, antarasminantarayoḥantareṣu
Voc.antaraantareantarāṇi




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.antaramantareantarāṇi
Gen.antarasyaantarayoḥantareṣām
Dat.antarasmaiantarābhyāmantarebhyaḥ
Instr.antareṇaantarābhyāmantaraiḥ
Acc.antaramantareantarāṇi
Abl.antarāt, antarasmātantarābhyāmantarebhyaḥ
Loc.antare, antarasminantarayoḥantareṣu
Voc.antaraantareantarāṇi



Monier-Williams Sanskrit-English Dictionary

अन्तर [ antara ] [ ántara m. f. n. being in the interior , interior

near , proximate , related , intimate

lying adjacent to

distant

different from

exterior

[ antara n. the interior

a hole , opening

the interior part of a thing , the contents

soul , heart , supreme soul

interval , intermediate space or time

period

term

opportunity , occasion

place

distance , absence

difference , remainder

property , peculiarity

weakness , weak side

representation

surety , guaranty

respect , regard

(ifc.) , different , other , another e.g. [ deśāntaram ] , another country

[ antaram ] ind. in the interior , within ( ( cf. Goth. (anthar) , Theme (anthara) ; Lith. (antra-s) , " the second " ; Lat. (alter) ) ) .

[ antaratas ] ind. in the interior , within ( ( cf. Goth. (anthar) , Theme (anthara) ; Lith. (antra-s) , " the second " ; Lat. (alter) ) ) .







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,