Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

रत्नभाज्

रत्नभाज् /ratna-bhāj/
1) раздающий сокровища
2) обладающий сокровищами

Adj., m./n./f.

m.sg.du.pl.
Nom.ratnabhākratnabhājauratnabhājaḥ
Gen.ratnabhājaḥratnabhājoḥratnabhājām
Dat.ratnabhājeratnabhāgbhyāmratnabhāgbhyaḥ
Instr.ratnabhājāratnabhāgbhyāmratnabhāgbhiḥ
Acc.ratnabhājamratnabhājauratnabhājaḥ
Abl.ratnabhājaḥratnabhāgbhyāmratnabhāgbhyaḥ
Loc.ratnabhājiratnabhājoḥratnabhākṣu
Voc.ratnabhākratnabhājauratnabhājaḥ


f.sg.du.pl.
Nom.ratnabhājāratnabhājeratnabhājāḥ
Gen.ratnabhājāyāḥratnabhājayoḥratnabhājānām
Dat.ratnabhājāyairatnabhājābhyāmratnabhājābhyaḥ
Instr.ratnabhājayāratnabhājābhyāmratnabhājābhiḥ
Acc.ratnabhājāmratnabhājeratnabhājāḥ
Abl.ratnabhājāyāḥratnabhājābhyāmratnabhājābhyaḥ
Loc.ratnabhājāyāmratnabhājayoḥratnabhājāsu
Voc.ratnabhājeratnabhājeratnabhājāḥ


n.sg.du.pl.
Nom.ratnabhākratnabhājīratnabhāñji
Gen.ratnabhājaḥratnabhājoḥratnabhājām
Dat.ratnabhājeratnabhāgbhyāmratnabhāgbhyaḥ
Instr.ratnabhājāratnabhāgbhyāmratnabhāgbhiḥ
Acc.ratnabhākratnabhājīratnabhāñji
Abl.ratnabhājaḥratnabhāgbhyāmratnabhāgbhyaḥ
Loc.ratnabhājiratnabhājoḥratnabhākṣu
Voc.ratnabhākratnabhājīratnabhāñji





Monier-Williams Sanskrit-English Dictionary

---

  रत्नभाज् [ ratnabhāj ] [ rátna-bhā́j ] m. f. n. distributing gifts or wealth Lit. RV.

   possessing jewels Lit. R.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,