Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

द्विजन्मन्

द्विजन्मन् /dvi-janman/ см. द्विज

Adj., m./n./f.

m.sg.du.pl.
Nom.dvijanmādvijanmānaudvijanmānaḥ
Gen.dvijanmanaḥdvijanmanoḥdvijanmanām
Dat.dvijanmanedvijanmabhyāmdvijanmabhyaḥ
Instr.dvijanmanādvijanmabhyāmdvijanmabhiḥ
Acc.dvijanmānamdvijanmānaudvijanmanaḥ
Abl.dvijanmanaḥdvijanmabhyāmdvijanmabhyaḥ
Loc.dvijanmanidvijanmanoḥdvijanmasu
Voc.dvijanmandvijanmānaudvijanmānaḥ


f.sg.du.pl.
Nom.dvijanmanādvijanmanedvijanmanāḥ
Gen.dvijanmanāyāḥdvijanmanayoḥdvijanmanānām
Dat.dvijanmanāyaidvijanmanābhyāmdvijanmanābhyaḥ
Instr.dvijanmanayādvijanmanābhyāmdvijanmanābhiḥ
Acc.dvijanmanāmdvijanmanedvijanmanāḥ
Abl.dvijanmanāyāḥdvijanmanābhyāmdvijanmanābhyaḥ
Loc.dvijanmanāyāmdvijanmanayoḥdvijanmanāsu
Voc.dvijanmanedvijanmanedvijanmanāḥ


n.sg.du.pl.
Nom.dvijanmadvijanmnī, dvijanmanīdvijanmāni
Gen.dvijanmanaḥdvijanmanoḥdvijanmanām
Dat.dvijanmanedvijanmabhyāmdvijanmabhyaḥ
Instr.dvijanmanādvijanmabhyāmdvijanmabhiḥ
Acc.dvijanmadvijanmnī, dvijanmanīdvijanmāni
Abl.dvijanmanaḥdvijanmabhyāmdvijanmabhyaḥ
Loc.dvijanmanidvijanmanoḥdvijanmasu
Voc.dvijanman, dvijanmadvijanmnī, dvijanmanīdvijanmāni





Monier-Williams Sanskrit-English Dictionary

---

  द्विजन्मन् [ dvijanman ] [ dvi-jánman ] m. f. n. having a double birth or birth-place or nature Lit. RV.

   a member of the first three classes (esp. a Brāhman) Lit. Mn. Lit. MBh.

   a tooth (as twice grown) Lit. L.

   any oviparous animal (as bird , snake ) Lit. L. ,

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,