Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

क्षेत्रज

क्षेत्रज /kṣetra-ja/
1. растущий на поле, полевой
2. m. внебрачный сын замужней женщины

Adj., m./n./f.

m.sg.du.pl.
Nom.kṣetrajaḥkṣetrajaukṣetrajāḥ
Gen.kṣetrajasyakṣetrajayoḥkṣetrajānām
Dat.kṣetrajāyakṣetrajābhyāmkṣetrajebhyaḥ
Instr.kṣetrajenakṣetrajābhyāmkṣetrajaiḥ
Acc.kṣetrajamkṣetrajaukṣetrajān
Abl.kṣetrajātkṣetrajābhyāmkṣetrajebhyaḥ
Loc.kṣetrajekṣetrajayoḥkṣetrajeṣu
Voc.kṣetrajakṣetrajaukṣetrajāḥ


f.sg.du.pl.
Nom.kṣetrajākṣetrajekṣetrajāḥ
Gen.kṣetrajāyāḥkṣetrajayoḥkṣetrajānām
Dat.kṣetrajāyaikṣetrajābhyāmkṣetrajābhyaḥ
Instr.kṣetrajayākṣetrajābhyāmkṣetrajābhiḥ
Acc.kṣetrajāmkṣetrajekṣetrajāḥ
Abl.kṣetrajāyāḥkṣetrajābhyāmkṣetrajābhyaḥ
Loc.kṣetrajāyāmkṣetrajayoḥkṣetrajāsu
Voc.kṣetrajekṣetrajekṣetrajāḥ


n.sg.du.pl.
Nom.kṣetrajamkṣetrajekṣetrajāni
Gen.kṣetrajasyakṣetrajayoḥkṣetrajānām
Dat.kṣetrajāyakṣetrajābhyāmkṣetrajebhyaḥ
Instr.kṣetrajenakṣetrajābhyāmkṣetrajaiḥ
Acc.kṣetrajamkṣetrajekṣetrajāni
Abl.kṣetrajātkṣetrajābhyāmkṣetrajebhyaḥ
Loc.kṣetrajekṣetrajayoḥkṣetrajeṣu
Voc.kṣetrajakṣetrajekṣetrajāni




существительное, м.р.

sg.du.pl.
Nom.kṣetrajaḥkṣetrajaukṣetrajāḥ
Gen.kṣetrajasyakṣetrajayoḥkṣetrajānām
Dat.kṣetrajāyakṣetrajābhyāmkṣetrajebhyaḥ
Instr.kṣetrajenakṣetrajābhyāmkṣetrajaiḥ
Acc.kṣetrajamkṣetrajaukṣetrajān
Abl.kṣetrajātkṣetrajābhyāmkṣetrajebhyaḥ
Loc.kṣetrajekṣetrajayoḥkṣetrajeṣu
Voc.kṣetrajakṣetrajaukṣetrajāḥ



Monier-Williams Sanskrit-English Dictionary
---

  क्षेत्रज [ kṣetraja ] [ kṣétra-ja ] m. f. n. produced in a field (as corn ) Lit. L.

   [ kṣetraja m. ( scil. [ putra ] ) " born from the womb " , a son who is the offspring of the wife by a kinsman or person duly appointed to raise up issue to the husband (this is one of the twelve kinds of issue allowed by the old Hindū law)Lit. Baudh. Lit. Gaut. Lit. Mn. ix , 159 ff. Lit. Yājñ. i , 68 and 69 ; ii , 128

   [ kṣetrajā f. N. of several plants (= [ śvetakaṇṭakārī ] , [ śaśāṇḍulī ] , [ go-mūtrikā ] , [ śilpikā ] , [ caṇikā ] ) Lit. L.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,