Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सीमन्तोन्नयन

सीमन्तोन्नयन /sīmantonnayana/ (/sīmanta + unnayana/) n. расчесывание на пробор волос

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.sīmantonnayanamsīmantonnayanesīmantonnayanāni
Gen.sīmantonnayanasyasīmantonnayanayoḥsīmantonnayanānām
Dat.sīmantonnayanāyasīmantonnayanābhyāmsīmantonnayanebhyaḥ
Instr.sīmantonnayanenasīmantonnayanābhyāmsīmantonnayanaiḥ
Acc.sīmantonnayanamsīmantonnayanesīmantonnayanāni
Abl.sīmantonnayanātsīmantonnayanābhyāmsīmantonnayanebhyaḥ
Loc.sīmantonnayanesīmantonnayanayoḥsīmantonnayaneṣu
Voc.sīmantonnayanasīmantonnayanesīmantonnayanāni



Monier-Williams Sanskrit-English Dictionary
---

  सीमन्तोन्नयन [ sīmantonnayana ] [ sīmantonnayana ] n. " the parting or dividing of the hair " , N. of one of the 12 Saṃskāras (observed by women in the fourth , sixth or eighth month of pregnancy) Lit. GṛS. Lit. RTL.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,