Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

दृष्टार्थ

दृष्टार्थ /dṛṣṭārtha/ (/drṣṭa + artha/) bah.
1) чьё намерение ясно
2) см. दृष्टान्त

Adj., m./n./f.

m.sg.du.pl.
Nom.dṛṣṭārthaḥdṛṣṭārthaudṛṣṭārthāḥ
Gen.dṛṣṭārthasyadṛṣṭārthayoḥdṛṣṭārthānām
Dat.dṛṣṭārthāyadṛṣṭārthābhyāmdṛṣṭārthebhyaḥ
Instr.dṛṣṭārthenadṛṣṭārthābhyāmdṛṣṭārthaiḥ
Acc.dṛṣṭārthamdṛṣṭārthaudṛṣṭārthān
Abl.dṛṣṭārthātdṛṣṭārthābhyāmdṛṣṭārthebhyaḥ
Loc.dṛṣṭārthedṛṣṭārthayoḥdṛṣṭārtheṣu
Voc.dṛṣṭārthadṛṣṭārthaudṛṣṭārthāḥ


f.sg.du.pl.
Nom.dṛṣṭārthādṛṣṭārthedṛṣṭārthāḥ
Gen.dṛṣṭārthāyāḥdṛṣṭārthayoḥdṛṣṭārthānām
Dat.dṛṣṭārthāyaidṛṣṭārthābhyāmdṛṣṭārthābhyaḥ
Instr.dṛṣṭārthayādṛṣṭārthābhyāmdṛṣṭārthābhiḥ
Acc.dṛṣṭārthāmdṛṣṭārthedṛṣṭārthāḥ
Abl.dṛṣṭārthāyāḥdṛṣṭārthābhyāmdṛṣṭārthābhyaḥ
Loc.dṛṣṭārthāyāmdṛṣṭārthayoḥdṛṣṭārthāsu
Voc.dṛṣṭārthedṛṣṭārthedṛṣṭārthāḥ


n.sg.du.pl.
Nom.dṛṣṭārthamdṛṣṭārthedṛṣṭārthāni
Gen.dṛṣṭārthasyadṛṣṭārthayoḥdṛṣṭārthānām
Dat.dṛṣṭārthāyadṛṣṭārthābhyāmdṛṣṭārthebhyaḥ
Instr.dṛṣṭārthenadṛṣṭārthābhyāmdṛṣṭārthaiḥ
Acc.dṛṣṭārthamdṛṣṭārthedṛṣṭārthāni
Abl.dṛṣṭārthātdṛṣṭārthābhyāmdṛṣṭārthebhyaḥ
Loc.dṛṣṭārthedṛṣṭārthayoḥdṛṣṭārtheṣu
Voc.dṛṣṭārthadṛṣṭārthedṛṣṭārthāni





Monier-Williams Sanskrit-English Dictionary

---

  दृष्टार्थ [ dṛṣṭārtha ] [ dṛṣṭārtha ] m. f. n. having the aim or object apparent , obvious , practical (opp. to [ a-d ] , transcendental) Lit. Śaṃk. serving for a pattern or standard Lit. Gaut.

   knowing the matter or the real nature of anything Lit. R. Lit. Rājat.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,