Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

जायु

जायु /jāyu/ победоносный

Adj., m./n./f.

m.sg.du.pl.
Nom.jāyuḥjāyūjāyavaḥ
Gen.jāyoḥjāyvoḥjāyūnām
Dat.jāyavejāyubhyāmjāyubhyaḥ
Instr.jāyunājāyubhyāmjāyubhiḥ
Acc.jāyumjāyūjāyūn
Abl.jāyoḥjāyubhyāmjāyubhyaḥ
Loc.jāyaujāyvoḥjāyuṣu
Voc.jāyojāyūjāyavaḥ


f.sg.du.pl.
Nom.jāyu_ājāyu_ejāyu_āḥ
Gen.jāyu_āyāḥjāyu_ayoḥjāyu_ānām
Dat.jāyu_āyaijāyu_ābhyāmjāyu_ābhyaḥ
Instr.jāyu_ayājāyu_ābhyāmjāyu_ābhiḥ
Acc.jāyu_āmjāyu_ejāyu_āḥ
Abl.jāyu_āyāḥjāyu_ābhyāmjāyu_ābhyaḥ
Loc.jāyu_āyāmjāyu_ayoḥjāyu_āsu
Voc.jāyu_ejāyu_ejāyu_āḥ


n.sg.du.pl.
Nom.jāyujāyunījāyūni
Gen.jāyunaḥjāyunoḥjāyūnām
Dat.jāyunejāyubhyāmjāyubhyaḥ
Instr.jāyunājāyubhyāmjāyubhiḥ
Acc.jāyujāyunījāyūni
Abl.jāyunaḥjāyubhyāmjāyubhyaḥ
Loc.jāyunijāyunoḥjāyuṣu
Voc.jāyujāyunījāyūni





Monier-Williams Sanskrit-English Dictionary

---

 जायु [ jāyu ] [ jāyú ] m. f. n. = [ °yuka ] Lit. RV. i , 67 , 1 ; 119 , 3 and , 135 , 8

  [ jāyu ] m. a medicine Lit. Uṇ. i , 1/2

  a physician Lit. ib.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,