Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पञ्चविंश

पञ्चविंश /pañcaviṁśa/ двадцать пятый

Adj., m./n./f.

m.sg.du.pl.
Nom.pañcaviṃśaḥpañcaviṃśaupañcaviṃśāḥ
Gen.pañcaviṃśasyapañcaviṃśayoḥpañcaviṃśānām
Dat.pañcaviṃśāyapañcaviṃśābhyāmpañcaviṃśebhyaḥ
Instr.pañcaviṃśenapañcaviṃśābhyāmpañcaviṃśaiḥ
Acc.pañcaviṃśampañcaviṃśaupañcaviṃśān
Abl.pañcaviṃśātpañcaviṃśābhyāmpañcaviṃśebhyaḥ
Loc.pañcaviṃśepañcaviṃśayoḥpañcaviṃśeṣu
Voc.pañcaviṃśapañcaviṃśaupañcaviṃśāḥ


f.sg.du.pl.
Nom.pañcaviṃśīpañcaviṃśyaupañcaviṃśyaḥ
Gen.pañcaviṃśyāḥpañcaviṃśyoḥpañcaviṃśīnām
Dat.pañcaviṃśyaipañcaviṃśībhyāmpañcaviṃśībhyaḥ
Instr.pañcaviṃśyāpañcaviṃśībhyāmpañcaviṃśībhiḥ
Acc.pañcaviṃśīmpañcaviṃśyaupañcaviṃśīḥ
Abl.pañcaviṃśyāḥpañcaviṃśībhyāmpañcaviṃśībhyaḥ
Loc.pañcaviṃśyāmpañcaviṃśyoḥpañcaviṃśīṣu
Voc.pañcaviṃśipañcaviṃśyaupañcaviṃśyaḥ


n.sg.du.pl.
Nom.pañcaviṃśampañcaviṃśepañcaviṃśāni
Gen.pañcaviṃśasyapañcaviṃśayoḥpañcaviṃśānām
Dat.pañcaviṃśāyapañcaviṃśābhyāmpañcaviṃśebhyaḥ
Instr.pañcaviṃśenapañcaviṃśābhyāmpañcaviṃśaiḥ
Acc.pañcaviṃśampañcaviṃśepañcaviṃśāni
Abl.pañcaviṃśātpañcaviṃśābhyāmpañcaviṃśebhyaḥ
Loc.pañcaviṃśepañcaviṃśayoḥpañcaviṃśeṣu
Voc.pañcaviṃśapañcaviṃśepañcaviṃśāni





Monier-Williams Sanskrit-English Dictionary

---

  पञ्चविंश [ pañcaviṃśa ] [ pañca-viṃśá ] m. f. n. the 25th Lit. ŚBr.

   containing or consisting of 25 Lit. ib.

   representing the Pañcaviṃśa Stoma , belonging to it , celebrated with it , Lit. Br. Lit. ŚāṅkhŚr.

   [ pañcaviṃśa ] m. a Stoma consisting of 25 parts Lit. VS. Lit. ŚBr.

   N. of Vishṇu regarded as the 25th Tattva Lit. BhP.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,