Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

शरासन

शरासन /śarāsana/ (/śara + asana/) n. лук (оружие)

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.śarāsanamśarāsaneśarāsanāni
Gen.śarāsanasyaśarāsanayoḥśarāsanānām
Dat.śarāsanāyaśarāsanābhyāmśarāsanebhyaḥ
Instr.śarāsanenaśarāsanābhyāmśarāsanaiḥ
Acc.śarāsanamśarāsaneśarāsanāni
Abl.śarāsanātśarāsanābhyāmśarāsanebhyaḥ
Loc.śarāsaneśarāsanayoḥśarāsaneṣu
Voc.śarāsanaśarāsaneśarāsanāni



Monier-Williams Sanskrit-English Dictionary
---

  शरासन [ śarāsana ] [ śarāsana ] m. " shooting arrow " , N. of a son of Dhṛitarāshṭra Lit. MBh.

   [ śarāsana ] n. a bow Lit. ib. Lit. Kāv.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,