Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

मूलसाधन

मूलसाधन /mūla-sādhana/ n.
1) главное средство
2) главный орган

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.mūlasādhanammūlasādhanemūlasādhanāni
Gen.mūlasādhanasyamūlasādhanayoḥmūlasādhanānām
Dat.mūlasādhanāyamūlasādhanābhyāmmūlasādhanebhyaḥ
Instr.mūlasādhanenamūlasādhanābhyāmmūlasādhanaiḥ
Acc.mūlasādhanammūlasādhanemūlasādhanāni
Abl.mūlasādhanātmūlasādhanābhyāmmūlasādhanebhyaḥ
Loc.mūlasādhanemūlasādhanayoḥmūlasādhaneṣu
Voc.mūlasādhanamūlasādhanemūlasādhanāni



Monier-Williams Sanskrit-English Dictionary

---

  मूलसाधन [ mūlasādhana ] [ mū́la-sādhana ] n. a chief instrument , principal expedient Lit. Kum.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,