Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

दुः-स्वप्न

दुः-स्वप्न /duḥ-svapna/ m. плохой сон

существительное, м.р.

sg.du.pl.
Nom.duḥsvapnaḥduḥsvapnauduḥsvapnāḥ
Gen.duḥsvapnasyaduḥsvapnayoḥduḥsvapnānām
Dat.duḥsvapnāyaduḥsvapnābhyāmduḥsvapnebhyaḥ
Instr.duḥsvapnenaduḥsvapnābhyāmduḥsvapnaiḥ
Acc.duḥsvapnamduḥsvapnauduḥsvapnān
Abl.duḥsvapnātduḥsvapnābhyāmduḥsvapnebhyaḥ
Loc.duḥsvapneduḥsvapnayoḥduḥsvapneṣu
Voc.duḥsvapnaduḥsvapnauduḥsvapnāḥ



Monier-Williams Sanskrit-English Dictionary

---

  दुःस्वप्न [ duḥsvapna ] [ duḥ-svapna ] m. a bad dream , Lit. GS.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,