Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

शुभावह

शुभावह /śubhāvaha/ (/śubha + āvaha/ ) приносящий благополучие

Adj., m./n./f.

m.sg.du.pl.
Nom.śubhāvahaḥśubhāvahauśubhāvahāḥ
Gen.śubhāvahasyaśubhāvahayoḥśubhāvahānām
Dat.śubhāvahāyaśubhāvahābhyāmśubhāvahebhyaḥ
Instr.śubhāvahenaśubhāvahābhyāmśubhāvahaiḥ
Acc.śubhāvahamśubhāvahauśubhāvahān
Abl.śubhāvahātśubhāvahābhyāmśubhāvahebhyaḥ
Loc.śubhāvaheśubhāvahayoḥśubhāvaheṣu
Voc.śubhāvahaśubhāvahauśubhāvahāḥ


f.sg.du.pl.
Nom.śubhāvahāśubhāvaheśubhāvahāḥ
Gen.śubhāvahāyāḥśubhāvahayoḥśubhāvahānām
Dat.śubhāvahāyaiśubhāvahābhyāmśubhāvahābhyaḥ
Instr.śubhāvahayāśubhāvahābhyāmśubhāvahābhiḥ
Acc.śubhāvahāmśubhāvaheśubhāvahāḥ
Abl.śubhāvahāyāḥśubhāvahābhyāmśubhāvahābhyaḥ
Loc.śubhāvahāyāmśubhāvahayoḥśubhāvahāsu
Voc.śubhāvaheśubhāvaheśubhāvahāḥ


n.sg.du.pl.
Nom.śubhāvahamśubhāvaheśubhāvahāni
Gen.śubhāvahasyaśubhāvahayoḥśubhāvahānām
Dat.śubhāvahāyaśubhāvahābhyāmśubhāvahebhyaḥ
Instr.śubhāvahenaśubhāvahābhyāmśubhāvahaiḥ
Acc.śubhāvahamśubhāvaheśubhāvahāni
Abl.śubhāvahātśubhāvahābhyāmśubhāvahebhyaḥ
Loc.śubhāvaheśubhāvahayoḥśubhāvaheṣu
Voc.śubhāvahaśubhāvaheśubhāvahāni





Monier-Williams Sanskrit-English Dictionary

---

  शुभावह [ śubhāvaha ] [ śubhāvaha ] m. f. n. causing prosperity , conferring happiness Lit. VarBṛS. Lit. Rājat.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,