Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

कालायस

कालायस /kālāyasa/ (/kāla + ayasa/)
1. железный
2. n. железо

Adj., m./n./f.

m.sg.du.pl.
Nom.kālāyasaḥkālāyasaukālāyasāḥ
Gen.kālāyasasyakālāyasayoḥkālāyasānām
Dat.kālāyasāyakālāyasābhyāmkālāyasebhyaḥ
Instr.kālāyasenakālāyasābhyāmkālāyasaiḥ
Acc.kālāyasamkālāyasaukālāyasān
Abl.kālāyasātkālāyasābhyāmkālāyasebhyaḥ
Loc.kālāyasekālāyasayoḥkālāyaseṣu
Voc.kālāyasakālāyasaukālāyasāḥ


f.sg.du.pl.
Nom.kālāyasākālāyasekālāyasāḥ
Gen.kālāyasāyāḥkālāyasayoḥkālāyasānām
Dat.kālāyasāyaikālāyasābhyāmkālāyasābhyaḥ
Instr.kālāyasayākālāyasābhyāmkālāyasābhiḥ
Acc.kālāyasāmkālāyasekālāyasāḥ
Abl.kālāyasāyāḥkālāyasābhyāmkālāyasābhyaḥ
Loc.kālāyasāyāmkālāyasayoḥkālāyasāsu
Voc.kālāyasekālāyasekālāyasāḥ


n.sg.du.pl.
Nom.kālāyasamkālāyasekālāyasāni
Gen.kālāyasasyakālāyasayoḥkālāyasānām
Dat.kālāyasāyakālāyasābhyāmkālāyasebhyaḥ
Instr.kālāyasenakālāyasābhyāmkālāyasaiḥ
Acc.kālāyasamkālāyasekālāyasāni
Abl.kālāyasātkālāyasābhyāmkālāyasebhyaḥ
Loc.kālāyasekālāyasayoḥkālāyaseṣu
Voc.kālāyasakālāyasekālāyasāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.kālāyasamkālāyasekālāyasāni
Gen.kālāyasasyakālāyasayoḥkālāyasānām
Dat.kālāyasāyakālāyasābhyāmkālāyasebhyaḥ
Instr.kālāyasenakālāyasābhyāmkālāyasaiḥ
Acc.kālāyasamkālāyasekālāyasāni
Abl.kālāyasātkālāyasābhyāmkālāyasebhyaḥ
Loc.kālāyasekālāyasayoḥkālāyaseṣu
Voc.kālāyasakālāyasekālāyasāni



Monier-Williams Sanskrit-English Dictionary

  कालायस [ kālāyasa ] [ kālāyasa n. ( fr. [ áyas ] ) , iron Lit. R. Lit. Hariv.

   [ kālāyasa m. f. n. made of iron Lit. R. vii , 8 , 15







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,