Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

ज्ञानचक्षुस्

ज्ञानचक्षुस् /jñāna-cakṣus/
1. n. глаз умственного видения
2. bah. обладающий умственным зрением, мудрый

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.jñānacakṣuḥjñānacakṣuṣījñānacakṣūṃṣi
Gen.jñānacakṣuṣaḥjñānacakṣuṣoḥjñānacakṣuṣām
Dat.jñānacakṣuṣejñānacakṣurbhyāmjñānacakṣurbhyaḥ
Instr.jñānacakṣuṣājñānacakṣurbhyāmjñānacakṣurbhiḥ
Acc.jñānacakṣuḥjñānacakṣuṣījñānacakṣūṃṣi
Abl.jñānacakṣuṣaḥjñānacakṣurbhyāmjñānacakṣurbhyaḥ
Loc.jñānacakṣuṣijñānacakṣuṣoḥjñānacakṣuḥṣu
Voc.jñānacakṣuḥjñānacakṣuṣījñānacakṣūṃṣi


Adj., m./n./f.

m.sg.du.pl.
Nom.jñānacakṣuḥjñānacakṣuṣaujñānacakṣuṣaḥ
Gen.jñānacakṣuṣaḥjñānacakṣuṣoḥjñānacakṣuṣām
Dat.jñānacakṣuṣejñānacakṣurbhyāmjñānacakṣurbhyaḥ
Instr.jñānacakṣuṣājñānacakṣurbhyāmjñānacakṣurbhiḥ
Acc.jñānacakṣuṣamjñānacakṣuṣaujñānacakṣuṣaḥ
Abl.jñānacakṣuṣaḥjñānacakṣurbhyāmjñānacakṣurbhyaḥ
Loc.jñānacakṣuṣijñānacakṣuṣoḥjñānacakṣuḥṣu
Voc.jñānacakṣuḥjñānacakṣuṣaujñānacakṣuṣaḥ


f.sg.du.pl.
Nom.jñānacakṣuṣājñānacakṣuṣejñānacakṣuṣāḥ
Gen.jñānacakṣuṣāyāḥjñānacakṣuṣayoḥjñānacakṣuṣāṇām
Dat.jñānacakṣuṣāyaijñānacakṣuṣābhyāmjñānacakṣuṣābhyaḥ
Instr.jñānacakṣuṣayājñānacakṣuṣābhyāmjñānacakṣuṣābhiḥ
Acc.jñānacakṣuṣāmjñānacakṣuṣejñānacakṣuṣāḥ
Abl.jñānacakṣuṣāyāḥjñānacakṣuṣābhyāmjñānacakṣuṣābhyaḥ
Loc.jñānacakṣuṣāyāmjñānacakṣuṣayoḥjñānacakṣuṣāsu
Voc.jñānacakṣuṣejñānacakṣuṣejñānacakṣuṣāḥ


n.sg.du.pl.
Nom.jñānacakṣuḥjñānacakṣuṣījñānacakṣūṃṣi
Gen.jñānacakṣuṣaḥjñānacakṣuṣoḥjñānacakṣuṣām
Dat.jñānacakṣuṣejñānacakṣurbhyāmjñānacakṣurbhyaḥ
Instr.jñānacakṣuṣājñānacakṣurbhyāmjñānacakṣurbhiḥ
Acc.jñānacakṣuḥjñānacakṣuṣījñānacakṣūṃṣi
Abl.jñānacakṣuṣaḥjñānacakṣurbhyāmjñānacakṣurbhyaḥ
Loc.jñānacakṣuṣijñānacakṣuṣoḥjñānacakṣuḥṣu
Voc.jñānacakṣuḥjñānacakṣuṣījñānacakṣūṃṣi





Monier-Williams Sanskrit-English Dictionary

---

  ज्ञानचक्षुस् [ jñānacakṣus ] [ jñāna-cakṣus ] n. the eye of intelligence , inner eye , intellectual vision Lit. Mn. ii , 8 ; iv , 24 Lit. MBh. xiii , 2284 ( cf. [ dīrgha ] )

   [ jñānacakṣus ] m. f. n. seeing with the inner eye Lit. CūlUp. 16.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,