Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

आक्रमण

आक्रमण /ākramaṇa/
1. подходящий, приближающийся
2. n. см. आक्रम

Adj., m./n./f.

m.sg.du.pl.
Nom.ākramaṇaḥākramaṇauākramaṇāḥ
Gen.ākramaṇasyaākramaṇayoḥākramaṇānām
Dat.ākramaṇāyaākramaṇābhyāmākramaṇebhyaḥ
Instr.ākramaṇenaākramaṇābhyāmākramaṇaiḥ
Acc.ākramaṇamākramaṇauākramaṇān
Abl.ākramaṇātākramaṇābhyāmākramaṇebhyaḥ
Loc.ākramaṇeākramaṇayoḥākramaṇeṣu
Voc.ākramaṇaākramaṇauākramaṇāḥ


f.sg.du.pl.
Nom.ākramaṇāākramaṇeākramaṇāḥ
Gen.ākramaṇāyāḥākramaṇayoḥākramaṇānām
Dat.ākramaṇāyaiākramaṇābhyāmākramaṇābhyaḥ
Instr.ākramaṇayāākramaṇābhyāmākramaṇābhiḥ
Acc.ākramaṇāmākramaṇeākramaṇāḥ
Abl.ākramaṇāyāḥākramaṇābhyāmākramaṇābhyaḥ
Loc.ākramaṇāyāmākramaṇayoḥākramaṇāsu
Voc.ākramaṇeākramaṇeākramaṇāḥ


n.sg.du.pl.
Nom.ākramaṇamākramaṇeākramaṇāni
Gen.ākramaṇasyaākramaṇayoḥākramaṇānām
Dat.ākramaṇāyaākramaṇābhyāmākramaṇebhyaḥ
Instr.ākramaṇenaākramaṇābhyāmākramaṇaiḥ
Acc.ākramaṇamākramaṇeākramaṇāni
Abl.ākramaṇātākramaṇābhyāmākramaṇebhyaḥ
Loc.ākramaṇeākramaṇayoḥākramaṇeṣu
Voc.ākramaṇaākramaṇeākramaṇāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.ākramaṇamākramaṇeākramaṇāni
Gen.ākramaṇasyaākramaṇayoḥākramaṇānām
Dat.ākramaṇāyaākramaṇābhyāmākramaṇebhyaḥ
Instr.ākramaṇenaākramaṇābhyāmākramaṇaiḥ
Acc.ākramaṇamākramaṇeākramaṇāni
Abl.ākramaṇātākramaṇābhyāmākramaṇebhyaḥ
Loc.ākramaṇeākramaṇayoḥākramaṇeṣu
Voc.ākramaṇaākramaṇeākramaṇāni



Monier-Williams Sanskrit-English Dictionary

 आक्रमण [ ākramaṇa ] [ ā-krámaṇa ] m. f. n. approaching , stepping upon Lit. VS. xxv , 3 and 6

  [ ākramaṇa n. stepping upon , ascending , mounting Lit. AV. Lit. TS.

  marching against , invading , subduing Lit. Kathās. Comm. on Lit. Mn. vii , 207

  spreading or extending over (loc. , [ dikṣu ] ) Lit. Kathās.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,