Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

परवन्त्

परवन्त् /paravant/
1) зависимый от чего-либо (Instr., Gen. )
2) несамостоятельный, подчинённый

Adj., m./n./f.

m.sg.du.pl.
Nom.paravānparavantauparavantaḥ
Gen.paravataḥparavatoḥparavatām
Dat.paravateparavadbhyāmparavadbhyaḥ
Instr.paravatāparavadbhyāmparavadbhiḥ
Acc.paravantamparavantauparavataḥ
Abl.paravataḥparavadbhyāmparavadbhyaḥ
Loc.paravatiparavatoḥparavatsu
Voc.paravanparavantauparavantaḥ


f.sg.du.pl.
Nom.paravatāparavateparavatāḥ
Gen.paravatāyāḥparavatayoḥparavatānām
Dat.paravatāyaiparavatābhyāmparavatābhyaḥ
Instr.paravatayāparavatābhyāmparavatābhiḥ
Acc.paravatāmparavateparavatāḥ
Abl.paravatāyāḥparavatābhyāmparavatābhyaḥ
Loc.paravatāyāmparavatayoḥparavatāsu
Voc.paravateparavateparavatāḥ


n.sg.du.pl.
Nom.paravatparavantī, paravatīparavanti
Gen.paravataḥparavatoḥparavatām
Dat.paravateparavadbhyāmparavadbhyaḥ
Instr.paravatāparavadbhyāmparavadbhiḥ
Acc.paravatparavantī, paravatīparavanti
Abl.paravataḥparavadbhyāmparavadbhyaḥ
Loc.paravatiparavatoḥparavatsu
Voc.paravatparavantī, paravatīparavanti





Monier-Williams Sanskrit-English Dictionary

  परवत् [ paravat ] [ pára-vat ]2 m. f. n. subject to or dependent on (instr. , gen. loc. or comp.) , subservient , obedient Lit. MBh. Lit. Kālid.

   helpless , destitute Lit. Mālatīm. viii , 9/10







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,