Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

दिवसक्षय

दिवसक्षय /divasa-kṣaya/ m. угасание дня, вечер

существительное, м.р.

sg.du.pl.
Nom.divasakṣayaḥdivasakṣayaudivasakṣayāḥ
Gen.divasakṣayasyadivasakṣayayoḥdivasakṣayāṇām
Dat.divasakṣayāyadivasakṣayābhyāmdivasakṣayebhyaḥ
Instr.divasakṣayeṇadivasakṣayābhyāmdivasakṣayaiḥ
Acc.divasakṣayamdivasakṣayaudivasakṣayān
Abl.divasakṣayātdivasakṣayābhyāmdivasakṣayebhyaḥ
Loc.divasakṣayedivasakṣayayoḥdivasakṣayeṣu
Voc.divasakṣayadivasakṣayaudivasakṣayāḥ



Monier-Williams Sanskrit-English Dictionary

---

  दिवसक्षय [ divasakṣaya ] [ divasa-kṣaya ] m. f. n. " day-end " , evening Lit. MBh. i , 699.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,