Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

निर्विषय

निर्विषय /nirviṣaya/
1) лишённый места жительства; сосланный, изгнанный (—о)
2) лишённый опоры, поддержки

Adj., m./n./f.

m.sg.du.pl.
Nom.nirviṣayaḥnirviṣayaunirviṣayāḥ
Gen.nirviṣayasyanirviṣayayoḥnirviṣayāṇām
Dat.nirviṣayāyanirviṣayābhyāmnirviṣayebhyaḥ
Instr.nirviṣayeṇanirviṣayābhyāmnirviṣayaiḥ
Acc.nirviṣayamnirviṣayaunirviṣayān
Abl.nirviṣayātnirviṣayābhyāmnirviṣayebhyaḥ
Loc.nirviṣayenirviṣayayoḥnirviṣayeṣu
Voc.nirviṣayanirviṣayaunirviṣayāḥ


f.sg.du.pl.
Nom.nirviṣayānirviṣayenirviṣayāḥ
Gen.nirviṣayāyāḥnirviṣayayoḥnirviṣayāṇām
Dat.nirviṣayāyainirviṣayābhyāmnirviṣayābhyaḥ
Instr.nirviṣayayānirviṣayābhyāmnirviṣayābhiḥ
Acc.nirviṣayāmnirviṣayenirviṣayāḥ
Abl.nirviṣayāyāḥnirviṣayābhyāmnirviṣayābhyaḥ
Loc.nirviṣayāyāmnirviṣayayoḥnirviṣayāsu
Voc.nirviṣayenirviṣayenirviṣayāḥ


n.sg.du.pl.
Nom.nirviṣayamnirviṣayenirviṣayāṇi
Gen.nirviṣayasyanirviṣayayoḥnirviṣayāṇām
Dat.nirviṣayāyanirviṣayābhyāmnirviṣayebhyaḥ
Instr.nirviṣayeṇanirviṣayābhyāmnirviṣayaiḥ
Acc.nirviṣayamnirviṣayenirviṣayāṇi
Abl.nirviṣayātnirviṣayābhyāmnirviṣayebhyaḥ
Loc.nirviṣayenirviṣayayoḥnirviṣayeṣu
Voc.nirviṣayanirviṣayenirviṣayāṇi





Monier-Williams Sanskrit-English Dictionary
---

  निर्विषय [ nirviṣaya ] [ nir-viṣaya ] m. f. n. having no dwelling-place or expelled from it ( also [ °yī-kṛta ] ) , banished from (comp.) Lit. Kāv.

   supportless , hanging in the air Lit. Hariv. 3645

   having no object or sphere of action Lit. Sāh. ( [ -tva ] n. Lit. Śaṃk.)

   not attached to sensual objects Lit. Kap. Lit. BhP.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,