Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सौत्य

सौत्य II /sautya/
1. относящийся к вознице
2. n. должность возницы или колесничего

Adj., m./n./f.

m.sg.du.pl.
Nom.sautyaḥsautyausautyāḥ
Gen.sautyasyasautyayoḥsautyānām
Dat.sautyāyasautyābhyāmsautyebhyaḥ
Instr.sautyenasautyābhyāmsautyaiḥ
Acc.sautyamsautyausautyān
Abl.sautyātsautyābhyāmsautyebhyaḥ
Loc.sautyesautyayoḥsautyeṣu
Voc.sautyasautyausautyāḥ


f.sg.du.pl.
Nom.sautyāsautyesautyāḥ
Gen.sautyāyāḥsautyayoḥsautyānām
Dat.sautyāyaisautyābhyāmsautyābhyaḥ
Instr.sautyayāsautyābhyāmsautyābhiḥ
Acc.sautyāmsautyesautyāḥ
Abl.sautyāyāḥsautyābhyāmsautyābhyaḥ
Loc.sautyāyāmsautyayoḥsautyāsu
Voc.sautyesautyesautyāḥ


n.sg.du.pl.
Nom.sautyamsautyesautyāni
Gen.sautyasyasautyayoḥsautyānām
Dat.sautyāyasautyābhyāmsautyebhyaḥ
Instr.sautyenasautyābhyāmsautyaiḥ
Acc.sautyamsautyesautyāni
Abl.sautyātsautyābhyāmsautyebhyaḥ
Loc.sautyesautyayoḥsautyeṣu
Voc.sautyasautyesautyāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.sautyamsautyesautyāni
Gen.sautyasyasautyayoḥsautyānām
Dat.sautyāyasautyābhyāmsautyebhyaḥ
Instr.sautyenasautyābhyāmsautyaiḥ
Acc.sautyamsautyesautyāni
Abl.sautyātsautyābhyāmsautyebhyaḥ
Loc.sautyesautyayoḥsautyeṣu
Voc.sautyasautyesautyāni



Monier-Williams Sanskrit-English Dictionary
---

 सौत्य [ sautya ] [ sautya ]1 m. f. n. relating to a charioteer Lit. BhP.

  [ sautya ] n. the office of a charioteer Lit. ib.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,