Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

शालेय

शालेय /śāleya/ поросший рисом

Adj., m./n./f.

m.sg.du.pl.
Nom.śāleyaḥśāleyauśāleyāḥ
Gen.śāleyasyaśāleyayoḥśāleyānām
Dat.śāleyāyaśāleyābhyāmśāleyebhyaḥ
Instr.śāleyenaśāleyābhyāmśāleyaiḥ
Acc.śāleyamśāleyauśāleyān
Abl.śāleyātśāleyābhyāmśāleyebhyaḥ
Loc.śāleyeśāleyayoḥśāleyeṣu
Voc.śāleyaśāleyauśāleyāḥ


f.sg.du.pl.
Nom.śāleyīśāleyyauśāleyyaḥ
Gen.śāleyyāḥśāleyyoḥśāleyīnām
Dat.śāleyyaiśāleyībhyāmśāleyībhyaḥ
Instr.śāleyyāśāleyībhyāmśāleyībhiḥ
Acc.śāleyīmśāleyyauśāleyīḥ
Abl.śāleyyāḥśāleyībhyāmśāleyībhyaḥ
Loc.śāleyyāmśāleyyoḥśāleyīṣu
Voc.śāleyiśāleyyauśāleyyaḥ


n.sg.du.pl.
Nom.śāleyamśāleyeśāleyāni
Gen.śāleyasyaśāleyayoḥśāleyānām
Dat.śāleyāyaśāleyābhyāmśāleyebhyaḥ
Instr.śāleyenaśāleyābhyāmśāleyaiḥ
Acc.śāleyamśāleyeśāleyāni
Abl.śāleyātśāleyābhyāmśāleyebhyaḥ
Loc.śāleyeśāleyayoḥśāleyeṣu
Voc.śāleyaśāleyeśāleyāni





Monier-Williams Sanskrit-English Dictionary
---

 शालेय [ śāleya ] [ śāleya ] m. f. n. sown with rice Lit. Bālar.

  [ śāleya ] m. or f ( [ ā ] ) . Anethum Panmori or Sowa (n. its grain) Lit. Car.

  m. a kind of radish Lit. L.

  N. of a mountain Lit. Vīrac.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,